"ऋग्वेदः सूक्तं १०.१६०" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
तीव्रस्याभिवयसो अस्य पाहि सर्वरथा वि हरी इह मुञ्च |
इन्द्र मा तवा यजमानासो अन्ये नि रीरमन तुभ्यमिमेसुतासः ||
तुभ्यं सुतास्तुभ्यमु सोत्वासस्त्वां गिरः शवात्र्याा हवयन्ति |
इन्द्रेदमद्य सवनं जुषाणो विश्वस्यविद्वानिह पाहि सोमम ||
य उशता मनसा सोममस्मै सर्वह्र्दा देवकामः सुनोति |
न गा इन्द्रस्तस्य परा ददाति परशस्तमिच्चारुमस्मैक्र्णोति ||
 
अनुस्पष्टो भवत्येषो अस्य यो अस्मै रेवान न सुनोति सोमम |
निररत्नौ मघवा तं दधाति बरह्मद्विषो हन्त्यनानुदिष्टः ||
अश्वायन्तो गव्यन्तो वाजयन्तो हवामहे तवोपगन्तवा उ |
आभूषन्तस्ते सुमतौ नवायां वयमिन्द्र तवा शुनंहुवेम ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१६०" इत्यस्माद् प्रतिप्राप्तम्