"दशकुमारचरितम्/पूर्वपीठिका/प्रथमोच्छ्वासः" इत्यस्य संस्करणे भेदः

नुतनं पृष्टम्
 
परिश्कारम्
पङ्क्तिः ८५:
वसुमती तु तेभ्यो निखिलसैन्यक्षतिं राज्ञोऽदृश्यत्वं चाकर्ण्योद्विग्ना शोकसागरमग्ना रमणानुगमने मतिं व्यधत्त ।। १,१.३५ ।।
 
kalyANiकल्याणि, भूरमणमरणमनिश्चितं ।
किञ्च दैवज्ञकथितो मथितोद्धतारातिः सार्वभ्ॐओऽभिरामो भविता सुकुमारः कुमारस्त्वदुदरे वसति ।
तस्मादद्य तव मरणमनुचितम्ऽ इति भूषितभाषितैरमात्यपुरोहितैरनुनीयमानया तया क्षणं क्षणहीनया तूष्णीमस्थायि ।। १,१.३६ ।।
पङ्क्तिः ९७:
राजा निटिलतटचुम्बितनिजचरणाम्बुजैः प्रशंसितदैवमाहात्म्यैरमात्यैरभाणि-"देव, रथ्यचयः सारथ्यपगमे रथं रभसादरण्यमनयत्ऽइति ।। १,१.४० ।।
 
thathraतत्र निहतसैनिकग्रामे संग्रामे मालवपतिनाराधितपुरारातिना प्रहितया गदया दयाहीनेन ताडितो मूर्छामागत्यात्र वने निशान्तपवनेन बोधितोऽभवम्ऽ इति महीपतिरकथयत् ।। १,१.४१ ।।
 
ततो विरचितमहेन मन्त्रिनिवहेन विरचितदैवानुकूल्येन कालेन शिविरमानीयापनीताशेषशल्यो विकसित-निजाननारविन्दो राजा सहसा विरोपितव्रणोऽकारि ।। १,१.४२ ।।
पङ्क्तिः १०३:
विरोधिदैवधिक्कृतपुरुषकारो दैन्यव्याप्ताकारो मगधाधिपतिरधिकाधिरमात्यसंमत्या मृदुभाषितया तया वसुमत्या मत्या कलितया च समबोधि ।। १,१.४३ ।।
 
dhevaदेव, सकलस्य भूपालकुलस्य मध्ये तेजोवरिष्ठो गरिष्ठो भवानद्य विन्ध्यवनमध्यं निवसतीति जलबुद्बुदसमाना विराजमाना सम्पत्तडिल्लतेव सहसैवोदेति नश्यति च ।
तन्निखिलं दैवायत्तमेवावधार्य कार्यं ।। १,१.४४ ।।
 
पङ्क्तिः १५२:
किं कर्ॐइ, क्व यामि भवद्भिर्न किमदर्शि इति ।। १,१.५९ ।।
 
dhvijoththamaद्विजोत्तम! कश्चिदत्र तिष्ठति ।
किमेष तव नन्दनः सत्यमेव ।
तदेनं गृहाणऽ इत्युक्त्वा दैवानुकूल्येन मह्यं तं व्यतरन् ।। १,१.६० ।।