"ऋग्वेदः सूक्तं १०.१६१" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann regex १० : regexp
पङ्क्तिः १:
{{Rig Veda|१}}
 
<div class="verse">
<pre>
मुञ्चामि तवा हविषा जीवनाय कमज्ञातयक्ष्मादुतराजयक्ष्मात ।
गराहिर्जग्राह यदि वैतदेनं तस्यािन्द्राग्नी पर मुमुक्तमेनम ॥
Line १० ⟶ १४:
आहार्षं तवाविदं तवा पुनरागाः पुनर्नव ।
सर्वाङगसर्वं ते चक्षुः सर्वमायुश्च ते.अविदम ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१६१" इत्यस्माद् प्रतिप्राप्तम्