"ऋग्वेदः सूक्तं १०.१६१" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
मुञ्चामि तवात्वा हविषा जीवनाय कमज्ञातयक्ष्मादुतराजयक्ष्मातकमज्ञातयक्ष्मादुत राजयक्ष्मात्
ग्राहिर्जग्राह यदि वैतदेनं तस्या इन्द्राग्नी प्र मुमुक्तमेनम् ॥१॥
गराहिर्जग्राह यदि वैतदेनं तस्यािन्द्राग्नी पर मुमुक्तमेनम ॥
यदि कषितायुर्यदिक्षितायुर्यदि वा परेतो यदि मर्त्योरन्तिकंमृत्योरन्तिकं नीतेवनीत एव
तमा हरामि निरृतेरुपस्थादस्पार्षमेनं शतशारदाय ॥२॥
तमा हरामि निरतेरुपस्थादस्पार्षमेनंशतशारदाय ॥
सहस्राक्षेण शतशारदेन शतायुषा हविषाहार्षमेनमहविषाहार्षमेनम्
शतं यथेमं शरदो नयातीन्द्रो विश्वस्यदुरितस्यविश्वस्य पारमदुरितस्य पारम् ॥३॥
शतं जीव शरदो वर्धमानः शतं हेमन्ताञ्छतमुवसन्तानहेमन्ताञ्छतमु वसन्तान्
शतमिन्द्राग्नी सविता बर्हस्पतिःबृहस्पतिः शतायुषाहविषेमंशतायुषा हविषेमं पुनर्दुः ॥४॥
आहार्षं तवाविदंत्वाविदं तवात्वा पुनरागाः पुनर्नव ।
सर्वाङगसर्वंसर्वाङ्ग सर्वं ते चक्षुः सर्वमायुश्च ते.अविदमतेऽविदम् ॥५॥
 
शतं जीव शरदो वर्धमानः शतं हेमन्ताञ्छतमुवसन्तान ।
शतमिन्द्राग्नी सविता बर्हस्पतिः शतायुषाहविषेमं पुनर्दुः ॥
आहार्षं तवाविदं तवा पुनरागाः पुनर्नव ।
सर्वाङगसर्वं ते चक्षुः सर्वमायुश्च ते.अविदम ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१६१" इत्यस्माद् प्रतिप्राप्तम्