"ऋग्वेदः सूक्तं १०.१६२" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
बरह्मणाग्निः संविदानो रक्षोहा बाधतामितः |
अमीवायस्ते गर्भं दुर्णामा योनिमाशये ||
यस्ते गर्भममीवा दुर्णामा योनिमाशये |
अग्निष टम्ब्रह्मणा सह निष करव्यादमनीनशत ||
यस्ते हन्ति पतयन्तं निषत्स्नुं यः सरीस्र्पम |
जातंयस्ते जिघांसति तमितो नाशयामसि ||
 
यस्त ऊरू विहरत्यन्तरा दम्पती शये |
योनिं योन्तरारेळि तमितो नाशयामसि ||
यस्त्वा भराता पतिर्भूत्वा जारो भूत्वा निपद्यते |
परजां यस्ते जिघांसति तमितो नाशयामसि ||
यस्त्वा सवप्नेन तमसा मोहयित्वा निपद्यते |
परजां यस्ते जिघांसति तमितो नाशयामसि ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१६२" इत्यस्माद् प्रतिप्राप्तम्