"ऋग्वेदः सूक्तं १०.१६२" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann regex १० : regexp
पङ्क्तिः १:
{{Rig Veda|१}}
 
<div class="verse">
<pre>
बरह्मणाग्निः संविदानो रक्षोहा बाधतामितः ।
अमीवायस्ते गर्भं दुर्णामा योनिमाशये ॥
Line १२ ⟶ १६:
यस्त्वा सवप्नेन तमसा मोहयित्वा निपद्यते ।
परजां यस्ते जिघांसति तमितो नाशयामसि ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१६२" इत्यस्माद् प्रतिप्राप्तम्