"ऋग्वेदः सूक्तं १०.१६२" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
बरह्मणाग्निःब्रह्मणाग्निः संविदानो रक्षोहा बाधतामितः ।
अमीवायस्तेअमीवा यस्ते गर्भं दुर्णामा योनिमाशये ॥१॥
यस्ते गर्भममीवा दुर्णामा योनिमाशये ।
अग्निष्टं ब्रह्मणा सह निष्क्रव्यादमनीनशत् ॥२॥
अग्निष टम्ब्रह्मणा सह निष करव्यादमनीनशत ॥
यस्ते हन्ति पतयन्तं निषत्स्नुं यः सरीस्र्पमसरीसृपम्
जातंयस्तेजातं यस्ते जिघांसति तमितो नाशयामसि ॥३॥
 
यस्त ऊरू विहरत्यन्तरा दम्पती शये ।
योनिं योन्तरारेळियो अन्तरारेळ्हि तमितो नाशयामसि ॥४॥
यस्त्वा भराताभ्राता पतिर्भूत्वा जारो भूत्वा निपद्यते ।
परजांप्रजां यस्ते जिघांसति तमितो नाशयामसि ॥५॥
यस्त्वा सवप्नेनस्वप्नेन तमसा मोहयित्वा निपद्यते ।
परजांप्रजां यस्ते जिघांसति तमितो नाशयामसि ॥६॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१६२" इत्यस्माद् प्रतिप्राप्तम्