"ऋग्वेदः सूक्तं १०.१६३" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

१५:२२, ३ जुलै २००५ इत्यस्य संस्करणं

अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां छुबुकादधि | यक्ष्मं शीर्षण्यं मस्तिष्काज्जिह्वाया वि वर्हामि ते || गरीवाभ्यस्त उष्णिहाभ्यः कीकसाभ्यो अनूक्यात | यक्ष्मं दोषण्यमंसाभ्यां बाहुभ्यां वि वर्हामि ते || आन्त्रेभ्यस्ते गुदाभ्यो वनिष्ठोर्ह्र्दयादधि | यक्ष्मम्मतस्नाभ्यां यक्नः पलाशिभ्यो वि वर्हामि ते ||

ऊरुभ्यां ते अष्ठीवद्भ्यां पार्ष्णिभ्यां परपदाभ्याम | यक्ष्मं शरोणिभ्यां भासदाद भंससो वि वर्हामि ते || मेहनाद वनंकरणाल लोमभ्यस्ते नखेभ्यः | यक्ष्मंसर्वस्मादात्मनस्तमिदं वि वर्हामि ते || अङगाद-अङगाल लोम्नो-लोम्नो जातं पर्वणि-पर्वणि | यक्ष्मंसर्वस्मादात्मनस्तमिदं वि वर्हामि ते ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१६३&oldid=2888" इत्यस्माद् प्रतिप्राप्तम्