"ऋग्वेदः सूक्तं १०.१६३" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ४:
<pre>
अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां छुबुकादधि ।
यक्ष्मं शीर्षण्यं मस्तिष्काज्जिह्वाया वि वर्हामिवृहामि ते ॥१॥
गरीवाभ्यस्तग्रीवाभ्यस्त उष्णिहाभ्यः कीकसाभ्यो अनूक्यातअनूक्यात्
यक्ष्मं दोषण्यमंसाभ्यां बाहुभ्यां वि वर्हामिवृहामि ते ॥२॥
आन्त्रेभ्यस्ते गुदाभ्यो वनिष्ठोर्ह्र्दयादधिवनिष्ठोर्हृदयादधि
यक्ष्मम्मतस्नाभ्यांयक्ष्मं मतस्नाभ्यां यक्नः पलाशिभ्योप्लाशिभ्यो वि वर्हामिवृहामि ते ॥३॥
ऊरुभ्यां ते अष्ठीवद्भ्यां पार्ष्णिभ्यां परपदाभ्यामप्रपदाभ्याम्
यक्ष्मं श्रोणिभ्यां भासदाद्भंससो वि वृहामि ते ॥४॥
मेहनाद्वनंकरणाल्लोमभ्यस्ते नखेभ्यः ।
यक्ष्मं सर्वस्मादात्मनस्तमिदं वि वृहामि ते ॥५॥
अङ्गादङ्गाल्लोम्नोलोम्नो जातं पर्वणिपर्वणि ।
यक्ष्मं सर्वस्मादात्मनस्तमिदं वि वृहामि ते ॥६॥
 
ऊरुभ्यां ते अष्ठीवद्भ्यां पार्ष्णिभ्यां परपदाभ्याम ।
यक्ष्मं शरोणिभ्यां भासदाद भंससो वि वर्हामि ते ॥
मेहनाद वनंकरणाल लोमभ्यस्ते नखेभ्यः ।
यक्ष्मंसर्वस्मादात्मनस्तमिदं वि वर्हामि ते ॥
अङगाद-अङगाल लोम्नो-लोम्नो जातं पर्वणि-पर्वणि ।
यक्ष्मंसर्वस्मादात्मनस्तमिदं वि वर्हामि ते ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१६३" इत्यस्माद् प्रतिप्राप्तम्