"ऋग्वेदः सूक्तं १०.११२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १८८:
== ==
{{टिप्पणी|
इन्द्रम् अब्रवीत् त्वं न इमं यज्ञस्याङ्गम् अनुसमाहर ब्राह्मणाच्छंसीयाम्। केन सहेति। सूर्येनेति। तथेत्य् अब्रूताम्। तौ सयुजौ सबलौ भूत्वा प्रासहा मृत्युमत्यैताम्। तौ ह्य् अस्यैतद् यज्ञस्याङ्गम् अनुसमाहरतां ब्राह्मणाच्छंसीयाम् । तस्माद् ब्राह्मणाच्छंसी प्रातःसवन ऐन्द्राणि सूर्यन्यङ्गानि शंसति। तौ ह्य् अस्यैतद् यज्ञस्याङ्गम् अनुसमाहरताम्। यद् व् एवैन्द्राणि सूर्यन्यङ्गानि शंसति<इन्द्र पिब प्रतिकामं सुतस्य प्रातःसावस् तव हि पूर्वपीतिः [ऋ. १०.११२.१]>इत्य् ऋचाभ्यनूक्तम् - गोब्रा. [https://sa.wikisource.org/s/14oc २.३.१४]
 
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.११२" इत्यस्माद् प्रतिप्राप्तम्