"ऋग्वेदः सूक्तं १०.१६५" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
देवाः कपोत इषितो यदिछनयदिच्छन्दूतो दूतो निरतयानिरृत्या इदमाजगाम ।
तस्मा अर्चाम कर्णवामकृणवाम निष्क्र्तिंनिष्कृतिं शं नो अस्तु दविपदेशंद्विपदे शं चतुष्पदे ॥१॥
शिवः कपोत इषितो नो अस्त्वनागा देवाः शकुनो गर्हेषुगृहेषु
अग्निर्हि विप्रो जुषतां हविर्नः परि हेतिः पक्षिणी नोव्र्णक्तुनो वृणक्तु ॥२॥
हेतिः पक्षिणी न दभात्यस्मानाष्ट्र्यां पदं कर्णुतेग्निधानेकृणुते अग्निधाने
शं नो गोभ्यश्च पुरुषेभ्यश्चास्तु मा नोहिंसीदिहनो हिंसीदिह देवाः कपोतः ॥३॥
यदुलूको वदति मोघमेतद्यत्कपोतः पदमग्नौ कृणोति ।
यस्य दूतः प्रहित एष एतत्तस्मै यमाय नमो अस्तु मृत्यवे ॥४॥
रचाऋचा कपोतं नुदत परणोदमिषंप्रणोदमिषं मदन्तः परि गांनयध्वमगां नयध्वम्
संयोपयन्तो दुरितानि विश्वा हित्वा न ऊर्जं परपतातप्र पतिष्थःपतात्पतिष्ठः ॥५॥
 
यदुलूको वदति मोघमेतद यत कपोतः पदमग्नौक्र्णोति ।
यस्य दूतः परहित एष एतत तस्मै यमाय नमोस्तु मरित्यवे ॥
रचा कपोतं नुदत परणोदमिषं मदन्तः परि गांनयध्वम ।
संयोपयन्तो दुरितानि विश्वा हित्वा न ऊर्जं परपतात पतिष्थः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१६५" इत्यस्माद् प्रतिप्राप्तम्