"ऋग्वेदः सूक्तं १०.१६६" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
रषभं मा समानानां सपत्नानां विषासहिम |
हन्तारंशत्रूणां कर्धि विराजं गोपतिं गवाम ||
अहमस्मि सपत्नहेन्द्र इवारिष्टो अक्षतः |
अधः सपत्नामे पदोरिमे सर्वे अभिष्ठिताः ||
अत्रैव वो.अपि नह्याम्युभे आर्त्नी इव जयया |
वाचस पतेनि षेधेमान यथा मदधरं वदान ||
 
अभिभूरहमागमं विश्वकर्मेण धाम्ना |
आ वश्चित्तमा वो वरतमा वो.अहं समितिं ददे ||
योगक्षेमं व आदायाहं भूयासमुत्तम आ वो मूर्धानमक्रमीम |
अधस्पदान म उद वदत मण्डूका इवोदकान्मण्डूका उदकादिव ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१६६" इत्यस्माद् प्रतिप्राप्तम्