"बृहज्जातकम्/अध्यायः १५" इत्यस्य संस्करणे भेदः

new page
 
adding contents
पङ्क्तिः ८:
| notes =
}}
<poem>
अथ प्रव्रज्यायोगाध्याय: ।। १५ ।।
 
एकस्थैश्चतुरादिभिर्बलयुतैर्जाता: पृथग्वीर्यगै:
शाक्याजीविकभिक्षुवृद्धचरका निर्ग्रन्थवन्याशना ।।
माहेयज्ञगुरुक्षपाकरसितप्राभाकरीनै: क्रमात्
प्रव्रज्या बलिभि: समा: परजितैस्तत्स्वामिभि: प्रच्युति: ।। १५.१ ।।
 
रविलुप्तकरैरदीक्षिता बलिभिस्तद्गतभक्तयो नरा: ।।
अभियाचितमात्रदीक्षिता निहतैरन्यनिरीक्षितैरपि ।। १५.२ ।।
 
जन्मेशोऽन्यैर्यद्यदृष्टोऽर्कपुत्रं पश्यत्यार्किर्जन्मपं वा बलोनम् ।।
दीक्षां प्राप्नोत्यार्किदृक्काणसंस्थे भोमार्क्यशे सौरदृष्ठटे च चन्द्रे ।। १५.३ ।।
 
सुरुगु रुशशिहोरास्वार्किदृष्टासु धर्मे
गुरुरथ नृपतीनां योगजस्तीर्थकृत्स्यात् ।।
नवमभवनसंस्थे मन्दगेऽन्यैरदृष्टे
भवति नरपयोगे दीक्षित: पार्थिवेन्द्र: ।। १५.४ ।।
 
इति श्रीवराहमिहिराचार्यप्रणीते बृहज्जातके प्रव्रज्यायोगाध्याय: सम्पूर्ण: ।। १५ ।।
 
</poem>
"https://sa.wikisource.org/wiki/बृहज्जातकम्/अध्यायः_१५" इत्यस्माद् प्रतिप्राप्तम्