"पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४७०" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: <poem> तां विलोक्य मनोमीनविस्तीर्णगुणजालिकाम् बा... नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:

<poem>
<poem>

तां विलोक्य मनोमीनविस्तीर्णगुणजालिकाम्
तां विलोक्य मनोमीनविस्तीर्णगुणजालिकाम्
बालिका मन्मथस्थेब यात्रामङ्गलमालिकाम् ॥ १० ॥
<small><ref>१</ref></small>बालिका मन्मथस्येव यात्रामङ्गलमालिकाम् ॥ १० ॥

अर्व्यमान इवालोलकटाक्षोत्पलदामभिः ।
अर्व्यमान इवालोलकटाक्षोत्पलदामभिः ।
तया मनोभवधिया प्रोवाच नरवाहनः ॥ ११ ॥
तया मनोभवधिया प्रोवाच नरवाहनः ॥ ११ ॥

कस्यासि कान्तिकल्लोलमाला कमललोचने ।
कस्यासि कान्तिकल्लोलमाला कमललोचने ।
कैर्भागधेयैरस्माकं दर्शितामृतवाहिनी ॥ १२ ॥
कैर्भागधेयैरस्माकं दर्शितामृतवाहिनी ॥ १२ ॥

श्रुत्वेति तद्वचो हृष्टा सावदद्दशनांशुभिः ।
श्रुत्वेति तद्वचो हृष्टा सावदद्दशनांशुभिः ।
चन्द्रोपमाम्लानिमिव क्षालयन्ती कपोलयोः ॥ १३ ॥
चन्द्रोपमाम्लानिमिव क्षालयन्ती कपोलयोः ॥ १३ ॥

अस्ति युष्मद्यशःशुभः श्रीमान्मलयभूधरः ।
अस्ति युष्मद्यशःशुभ्र: श्रीमान्मलयभूधरः ।
यस्य प्रमाणं माहात्म्ये गौरीगुरुरिति श्रुतिः ॥ १४ ॥
यस्य प्रमाणं माहात्म्ये गौरीगुरुरिति श्रुतिः ॥ १४ ॥

नलिनासनहंसालीकलकाणमनोहरा।
नलिनासनहंसालीकलक्वाणमनोहरा।
स्वकीर्तिजयन्तीव भाति यस्य त्रिमार्गगा ।। १५ ।।
स्व<small><ref>२</ref></small>कीर्तिवैजयन्तीव भाति यस्य त्रिमार्गगा ।। १५ ।।
कान्तिपिचरितव्योमि तस्य काञ्चनशेखरे ।

कान्तिपिञ्चरितव्योम्नि तस्य काञ्चनशेखरे ।
अस्ति हेमप्रभो नाम विद्याधरधरापतिः ॥१६॥
अस्ति हेमप्रभो नाम विद्याधरधरापतिः ॥१६॥

अलंकारप्रभा नाम दयिता तस्य सुन्दरी।
अलंकारप्रभा नाम दयिता तस्य सुन्दरी।
दिशो विभाति यत्कान्तिप्रौन्तिसीमन्तिता इव ।। १७ ।।
दिशो विभाति यत्कान्ति<small><ref>३</ref></small>भ्रान्तिसी<small><ref>४</ref></small>मन्तिता इव ।। १७ ।।

सा कदाचितिनयं दृष्ट्वा चिन्तास्तिमितलोचनम् ।
सा कदाचित्प्रियं दृष्ट्वा चिन्तास्तिमितलोचनम् ।
उवाच: देव कोऽयं ते. वीरस्य धृतिविप्लवः ॥ १८ ॥
उवाच: देव कोऽयं ते. वीरस्य धृतिविप्लवः ॥ १८ ॥

भयप्रदोऽसि शत्रुभ्यो द्विजेभ्यः कनकप्रदः ।
भयप्रदोऽसि शत्रुभ्यो द्विजेभ्यः कनकप्रदः ।
प्रीतिपदश्च कान्ताभ्यो राजकुञ्जर गीयसे ॥ १९ ॥
प्रीतिपदश्च कान्ताभ्यो राजकुञ्जर गीयसे ॥ १९ ॥

इति प्रियावचः श्रुत्वा प्राह हेमप्रभो मुहुः ।
इति प्रियावचः श्रुत्वा प्राह हेमप्रभो मुहुः ।
चिन्तानलपरिस्पन्दमुच्छासैर्दीपयन्निव ॥ २० ॥
चिन्तानलपरिस्पन्दमुच्छासर्दीपयन्निव ॥ २० ॥

वंशमुक्तामणिः पुत्रो नास्त्यधन्यस्य मे शुभम् ।
वंशमुक्तामणिः पुत्रो नास्त्यधन्यस्य मे <small><ref>५</ref></small>शुभम् ।
निष्फला चन्दनस्येच न श्रीः प्रीणाति मे मनः ॥ २१ ॥
निष्फला चन्दनस्येच न श्रीः प्रीणाति मे मनः ॥ २१ ॥
नेत्रामृतं श्रुतिसुधाहृदयानन्दनिर्भरः ।
पीयूषपेशलस्पर्शः किं किं नाम न पुनकः ॥ २२ ॥


नेत्रामृतं श्रुतिसुधाहृदयानन्दनि<small><ref>६</ref></small>र्भरः ।
पीयूषपेशलस्पर्शः किं किं नाम न पुत्रकः ॥ २२ ॥
</poem>
</poem>


{{rule}}
<small>
१."वलिनो" ख । २."कान्ति" ख ।३. "श्रा" ख । ४."श्री" ख । ५. "प्रिय" ख । ६." झ" ख्ः.॥.
</small>