"ऋग्वेदः सूक्तं १०.१६६" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
रषभंऋषभं मा समानानां सपत्नानां विषासहिमविषासहिम्
हन्तारंशत्रूणांहन्तारं कर्धिशत्रूणां कृधि विराजं गोपतिं गवामगवाम् ॥१॥
अहमस्मि सपत्नहेन्द्र इवारिष्टो अक्षतः ।
अधः सपत्नामेसपत्ना मे पदोरिमे सर्वे अभिष्ठिताः ॥२॥
अत्रैव वो.अपिवोऽपि नह्याम्युभे आर्त्नी इव जययाज्यया
वाचस्पते नि षेधेमान्यथा मदधरं वदान् ॥३॥
वाचस पतेनि षेधेमान यथा मदधरं वदान ॥
 
अभिभूरहमागमं विश्वकर्मेण धाम्ना ।
आ वश्चित्तमा वो वरतमाव्रतमा वो.अहंवोऽहं समितिं ददे ॥४॥
योगक्षेमं व आदायाहं भूयासमुत्तम आ वो मूर्धानमक्रमीममूर्धानमक्रमीम्
अधस्पदानअधस्पदान्म म उद वदतउद्वदत मण्डूका इवोदकान्मण्डूका उदकादिव ॥५॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१६६" इत्यस्माद् प्रतिप्राप्तम्