"पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४७२" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: <poem> इन्दीवरप्रभा नाम तस्येन्दीवरलोचना । बभूव भ... नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
<poem>
<poem>

इन्दीवरप्रभा नाम तस्येन्दीवरलोचना ।
इन्दीवरप्रभा नाम तस्येन्दीवरलोचना ।
बभूव भार्यामर्यादा धातुावण्यकौशले ॥ ३९
बभूव भार्यामर्यादा धातुावण्यकौशले ॥ ३५

स कदाचिन्मृगक्रीडारणकलिकुतूहली ।
स कदाचिन्मृगक्रीडारणकलिकुतूहली ।
विवेश विपिनं धन्वी विचित्रदृढसौष्ठवः ।। ३६ ॥
विवेश विपिनं धन्वी विचित्रदृढसौष्ठवः ।। ३६ ॥

तत्रापश्यन्मन्त्रसिद्ध्यै विल्वहोमपरायणम्
तत्रापश्यन्मन्त्रसिद्ध्यै बिल्वहोमपरायणम्
द्विज ज्वलितसप्ताचिःपिङ्गीकृतदिगन्तरम् ॥ ३७ ॥
द्विजं ज्वलितसप्ताचिःपिङ्गीकृतदिगन्तरम् ॥ ३७ ॥

यदा काञ्चनतां याति श्रीफलं पावकान्तरे।
यदा काञ्चनतां याति श्रीफलं पावकान्तरे।
तदा मन्त्रस्य सिद्धस्य लक्षणं कथितं बुधैः ॥ ३८ ॥
तदा मन्त्रस्य सिद्धस्य लक्षणं कथितं बुधैः ॥ ३८ ॥

जुह्वतस्तस्य रुचिरं न फलं पाप हेमताम् ।
जुह्वतस्तस्य रुचिरं न फलं पाप हेमताम् ।
ततो राजा समभ्येत्य ददर्शाहुतितत्परम् ॥ ३९ ॥
ततो राजा समभ्येत्य ददर्शाहुतितत्परम् ॥ ३९ ॥

तं दृष्ट्वा ज्वलिते वह्नौ बिल्वमेकं स कौतुकात् ।
तं दृष्ट्वा ज्वलिते वह्नौ बिल्वमेकं स कौतुकात् ।
चिक्षेप तत्क्रुधा विप्रो भृकुटीभीषणोऽभवत् ॥ ४० ॥
चिक्षेप तत्क्रुधा विप्रो भृकुटीभीषणोऽभवत् ॥ ४० ॥

अनातस्त्वमनाचम्य सर्वस्पर्शी विशृङ्खलः ।
अस्नातस्त्वमनाचम्य सर्वस्पर्शो विशृङ्खलः ।
वह्नौ जुहोषि पापात्मन्नित्याह स महीपतिम् ॥ ११
वह्नौ जुहोषि पापात्मन्नित्याह स महीपतिम् ॥ ४१

तत्फलं भूभुजा क्षिप्तं द्विजेन फलमण्डलम् ।
तत्फलं भूभुजा क्षिप्तं द्विजेन फलमण्डलम् ।
हुतं राज्ञः काञ्चनता यावन्नैव द्विजन्मनः ॥ १२
हुतं राज्ञः काञ्चनतां यावन्नैव द्विजन्मनः ॥ ४२

तद्विलोक्याद्भुतं विप्रोः विस्मयस्थगिता गतिः ।
तद्विलोक्याद्भुतं विप्रोः विस्मयस्थगिता गतिः ।
बभूव मन्त्रगणनाविच्छेदा विचलाधरः ॥ १३
बभूव मन्त्रगणनाविच्छेदा विचलाधरः ॥ ४३

ततः स्वयं जातवेदाः समुत्थाय महीभुजे ।
ततः स्वयं जातवेदाः समुत्थाय महीभुजे ।
ददौ फलं स्वहस्तेन तदपृच्छच्च सोऽग्रजः ॥
ददौ फलं स्वहस्तेन तदपृच्छच्च सोऽग्रजः ॥ ४४

भगवन्नियमस्थस्य न मेऽद्यापि प्रसीदसि ।
भगवन्नियमस्थस्य न मेऽद्यापि प्रसीदसि ।
विकीर्णाचारमनसः कथं तुष्टोऽसि भूपतः ॥ ४५ ॥
विकीर्णाचारमनसः कथं तुष्टोऽसि भूपतः ॥ ४५ ॥

इत्युक्तः सोऽब्रवीद्वह्निः संकल्पस्याद्भवः
इत्युक्तः सोऽब्रवीद्वह्निः संकल्पस्याद्भवदृढः
शिरश्छिला जुहोमीति दर्शनेन विना मम ॥ ४६॥
शिरश्छित्वा जुहोमीति दर्शनेन विना मम ॥ ४६॥
वं. तु शुष्कक्रियातनः केवलं मन्त्रसाधकः ।

सिद्धिः सत्वषतामेव संकोचो बतिसंयमः ॥ ४७ ॥
त्वं. तु शुष्कक्रियातन्नः केवलं मन्त्रसाधकः ।
सिद्धिः सत्वषतामेव संकोचो ह्यतिसंयमः ॥ ४७ ॥
</poem>
</poem>