"पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४७४" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: <poem> अमन्दानन्दविस्पन्दमदिराम्बुधिबिन्दवे नमः... नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
<poem>
<poem>

अमन्दानन्दविस्पन्दमदिराम्बुधिबिन्दवे
अमन्दानन्दविस्पन्दमदिराम्बुधिबिन्दवे
नमः कुन्दोदरस्पन्दस्वच्छन्दायेन्दुमौलिने ।। ६०
नमः कुन्दोदरस्पन्दस्वच्छन्दायेन्दुमौलिने ६०

नमः कालकलाजालहेलाकवलकेलये ।
नमः कालकलाजालहेलाकवलकेलये ।
कालीकटाक्षवलनाकलिताय कपालिने ॥ ११ ॥
कालीकटाक्षवलनाकलिताय कपालिने ॥ ११ ॥

नमश्चर्माम्बरभृते धर्माधर्मगुणच्छिदे ।
नमश्चर्माम्बरभृते धर्माधर्मगुणच्छिदे ।
कूर्मो नर्मविनिर्माणसर्वसंसारकर्मणे ॥ १२
कूर्मो नर्मविनिर्माणसर्वसंसारकर्मणे ॥ ६२

नमो दक्षमखाक्षान्तिक्षणलक्ष्याक्षिवहये।
नमो दक्षमखाक्षान्तिक्षणलक्ष्याक्षिवह्नये।
क्षुभ्यत्क्षयक्षपाक्षिप्रसंक्षेपाय त्रिचक्षुषे ॥ १३
क्षुभ्यत्क्षयक्षपाक्षिप्रसंक्षेपाय त्रिचक्षुषे ॥६३
. नमः शिवाय. भीमाय मङ्गलायास्थिधारिणे ।

नमः शिवाय. भीमाय मङ्गलायास्थिधारिणे ।
श्मशानस्थाय जटिने वामार्धायोर्ध्वरेतसे ॥ ६ ॥
श्मशानस्थाय जटिने वामार्धायोर्ध्वरेतसे ॥ ६ ॥

महेश्वराय नमाय हराय वरदायिने ।
महेश्वराय नग्नाय हराय वरदायिने ।
अनीलनीलकण्ठाय विचित्राय त्रिशूलिने ॥.६५ ।।
<small><ref>१</ref></small>अनीलनीलकण्ठाय विचित्राय त्रिशूलिने ॥.६५ ।।
निलेपनित्यनिरुपाधिनिरञ्जनाय

निर्लेपनित्यनिरुपाधिनिरञ्जनाय
संविद्विकाशकुसुमोत्सवनन्दनाय ।
संविद्विकाशकुसुमोत्सवनन्दनाय ।
वैराग्यसिक्तशमपल्लव भक्तिवल्ली-
वैराग्यसिक्तशमपल्लव भक्तिवल्ली-
नादायमानमधुपाय नमः शिवाय !!.६६ ॥
नादायमानमधुपाय नमः शिवाय .६६ ॥

इति विद्याधरणाशु स्तुतः श्रीमानुमापतिः ।
इति विद्याधरेणाशु स्तुतः श्रीमानुमापतिः ।
वरमसै सभार्याय पार्वतीशो ददौ तदा ॥ १७
वरमस्मै सभार्याय पार्वतीशो ददौ तदा ॥ ६७

अचिरेणाप्स्यसि सुतं हेमप्रभ कुलोचितम् ।
अचिरेणाप्स्यसि सुतं हेमप्रभ कुलोचितम् ।
कन्यां च नरवाहस्य भाविनी वल्लभामिति ॥१८.
कन्यां च नरवाहस्य भाविनीं वल्लभामिति ॥ ६८.

वर हेमप्रभः प्राप्य सुहृष्टो दयितासखः ।
वर हेमप्रभः प्राप्य सुहृष्टो दयितासखः ।
द्विजेभ्यः प्रददौ भूरिमणिकाञ्चनमौक्तिकम् ॥ १९
द्विजेभ्यः प्रददौ भूरिमणिकाञ्चनमौक्तिकम् ॥ ६९

ततः कालेन तनयं विधेव विनयं सती।
ततः कालेन तनयं विधेव विनयं सती।
अलंकारप्रभासूत माहात्म्यमिति संततिः ॥ ७० ॥
अलंकारप्रभासूत माहात्म्यमिति<small><ref>३</ref></small> संततिः ॥ ७० ॥

सं वज्रप्रभनामाभूत्कुमारो वंशभूषणः ।
सं वज्रप्रभनामाभूत्कुमारो वंशभूषणः ।
यः प्राय वृद्धि सहसा कुमार इव शक्तिमान् ॥ ७१ ॥
यः प्राय वृद्धि सहसा कुमार इव शक्तिमान् ॥ ७१ ॥

</poem>
</poem>


{{rule}}
<small>
१."व्यालिसे" ख । २. " च " ख् ३. "व.स." ख
</small>