"पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४७५" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: <poem> अथासूत पुनर्देवी तनयामतनुश्रुतिम् सत्संगत... नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
<poem>
<poem>

अथासूत पुनर्देवी तनयामतनुश्रुतिम्
अथासूत पुनर्देवी तनयामतनुद्युतिम्
सत्संगतिरिव प्रीति मनगुलेरिवाश्रयम् ॥ ७२ ।।
सत्संगतिरिव प्रीतिं मञ्चगुप्तेरिवाश्रयम् ॥ ७२ ॥

रत्नप्रभाभिधानाभूत्कन्यकासौ. मनोभुवः ।
रत्नप्रभाभिधानाभूत्कन्यकासौ. मनोभुवः ।
रत्नमालेब विहिता वेधसा विहितैर्गुणैः ॥ ७३
रत्नमालेव विहिता वेधसा वि<small><ref>१</ref></small>हितैर्गुणैः ॥ ७३

वनप्रमोऽयं युतिमान्युवा क्षीरोदवासिनः ।
वनप्रभोऽयं युतिमान्युवा क्षीरोदवासिनः ।
पुत्रीममृतवर्णस्य प्रापामृतवती वधूम् ! ७४ ।।
पुत्रीममृतवर्णस्य प्रापामृतवती वधूम् ७४ ।।

विद्याधरेन्द्रतनयां स तामासाद्य सुन्दरीम् ।
विद्याधरेन्द्रतनयां स तामासाद्य सुन्दरीम् ।
बभार कान्ति कामस्य रतिसंभोगशालिनः ॥ ७९ ॥
बभार कान्तिं कामस्य रतिसंभोगशालिनः ॥ ७९ ॥

अथ हेमप्रभो दृष्ट्वा पुत्रमारमगुणाधिकम् ।
अथ हेमप्रभो दृष्ट्वा पुत्रमारमगुणाधिकम् ।
यौवराज्येऽभिषेच्याशु परां प्रीतिमवाप्तवान् ॥ ७६ ॥
यौवराज्येऽभिषेच्याशु परां प्रीतिमवाप्तवान् ॥ ७६ ॥

साहं रत्नप्रभा नाम केन्या हेमप्रभात्मजा!
साहं रत्नप्रभा नाम क<small><ref>१</ref></small>न्या हेमप्रभात्मजा!
अश्रौषं त्वद्यशः शुनं वर्ण्यमानं पितुर्गुहे ॥ ७७ ।।
अश्रौषं त्वद्यशः शुनं वर्ण्यमानं पितुर्गुहे ॥ ७७

तवो मां भृशसंतप्तामभिलाषवशीकृताम् ।
तवो मां भृशसंतप्तामभिलाषवशीकृताम् ।
उवाच पार्वती खने पुनि मा विप्लवा भव ॥ ७८ ॥
उवाच पार्वती स्वप्ने पुत्रि मा विप्लवा भव ॥ ७८ ॥

प्रातस्त्वं नरवाहेन मुहूर्ते शुभलक्षणे ।
प्रातस्त्वं नरवाहेन मुहूर्ते शुभलक्षणे ।
स्वयं गत्वा तदुद्देशं पाणिग्रहणमास्यसि || ७९ ।।
स्वयं गत्वा तदुद्देशं पाणिग्रहणमास्यसि || ७९ ।।

इति स्वमे यथादिष्टं देव्या मात्रे न्यवेदयम् ।
<small><ref>३</ref></small>इति स्वप्ने यथादिष्टं देव्या मात्रे न्यवेदयम् ।
तद्विरा स्वामिहस्यं च प्राताहं विद्यया प्रभो ॥ ८॥
तद्विरा स्वामिहस्यं च प्राताहं विद्यया प्रभो ॥ ८०॥

उक्त्वेति लज्जाललितक्षामाक्षरविसंस्थुला।
उक्त्वेति लज्जाललितक्षामाक्षरविसंस्थुला।
नतानना महीं चक्रे इशा नीलोत्पलाकुलाम् ॥ ८१ ।।
नतानना महीं चक्रे इशा नीलोत्पलाकुलाम् ॥ ८१

मुखाजसौरभाकृष्टगुञ्जमरविभ्रमम् ।
मुखाञ्जसौरभाकृष्टगुञ्जमरविभ्रमम् ।
रत्नप्रभावचः श्रुत्वा जहर्ष नरवाहनः ।। ८२ ॥
रत्नप्रभावचः श्रुत्वा जहर्ष नरवाहनः ।। ८२ ॥
ततः समाययौ व्योमा हेमा संपूरयन्निव ।
दिशो महिमा वपुषः श्रीमान्हेमप्रभः स्वयम् ॥ ८३ ॥
मौलिरत्नोज्वलालोको वत्सराजेन पूजितः ।
भेजे कुण्डलकेयूरकान्तिपिङ्ग से तत्सभाम् ॥ ८४ ।।


ततः समाययौ व्योम्ना हेम्ना संपूरयन्निव ।
दिशो महिम्ना वपुषः श्रीमान्हेमप्रभः स्वयम् ॥ ८३ ॥

मौलिरत्नोज्ज्वलालोको वत्सराजेन पूजितः ।
भेजे कुण्डलकेयूरकान्तिपिङ्गं<small><ref>४</ref></small> से तत्सभाम् ॥ ८४ ।।
</poem>
</poem>


{{rule}}
<small>
१."फुलै" ख । २. "देव" स्व । ३."प्रात" ख । ४. "ङ्गा" स्त.
</small>