"पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४७७" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: <poem> वनप्रभो बभूवास्थ प्रीतये दयिताप्रजः । सर्व... नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
<poem>
<poem>

वनप्रभो बभूवास्थ प्रीतये दयिताप्रजः ।
वनप्रभो बभूवास्थ प्रीतये दयिताप्रजः ।
सर्वविभ्रमलीलासु हृदयस्येव दर्पणः ॥ ९८ ॥
सर्वविभ्रमलीलासु हृदयस्येव दर्पणः ॥ ९८ ॥

विद्याधरेन्द्रमामय ततो रत्नप्रभासखः ।
विद्याधरेन्द्रमामत्रय ततो रत्नप्रभासखः ।
यौगन्धरायणगिरा कौशाम्बी सानुगो ययौ ॥ ९२
यौगन्धरायणगिरा कौशाम्बी सानुगो ययौ ॥ ९९

रत्नप्रभायुतं दृष्ट्वा वंशमुक्तामणिं सुतम् ।
रत्नप्रभायुतं दृष्ट्वा वंशमुक्तामणिं सुतम् ।
तत्र भूषितमात्मानं मैने वत्सनरेश्वरः ॥ १०
तत्र भूषितमात्मानं <small><ref>१</ref></small>मेने वत्सनरेश्वरः ॥ १००
इति रत्नप्रभाख्यायिका ॥ ३ ॥
इति रत्नप्रभाख्यायिका ॥ ३ ॥

अन्तःपुरं प्रविश्याथ मित्रादिष्टं नृपात्मजः ।
अन्तःपुरं प्रविश्याथ मित्रादिष्टं नृपात्मजः ।
रत्नप्रभानुगो भेजे विलासरसनिर्वृतिम् ॥ १०१॥
रत्नप्रभानुगो भेजे विलासरसनिर्वृतिम् ॥ १०१॥

ततो अजिज्ञपरात्तमभ्येत्याशु कञ्चक्री !
ततो व्यजिज्ञपद्दूरात्तमभ्येत्याशु कञ्चक्री ।
गोमुखप्रमुखाः सर्वे देव द्वारि स्थिता इति ॥ १०२॥
गोमुखप्रमुखाः सर्वे देव द्वारि स्थिता इति ॥ १०२॥

ततो रत्नप्रभा प्राह सूर्णमेव प्रवेशय ।
ततो रत्नप्रभा प्राह तूर्णमेव प्रवेशय ।
आर्यपुत्रस्य सचिवास्ते हि विश्रम्भसाक्षिणः ॥ १०३ ॥
आर्यपुत्रस्य सचिवास्ते हि विश्रम्भसाक्षिणः ॥ १०३ ॥

इति तद्धचसा तेषु प्रविष्टेष्वविलम्बितम् ।
इति तद्धचसा तेषु प्रविष्टेष्वविलम्बितम् ।
उवाच हासकरुणामेराङ्गो नरवाहनः ॥ १०४ ।।
उवाच हासकरुणास्मेराङ्गो नरवाहनः ॥ १०४ ।।

प्रिये निरर्गलक्रीडास्वच्छन्दालापविभ्रमे ।
प्रिये निरर्गलक्रीडास्वच्छन्दालापविभ्रमे ।
विनः कक्षुकिवोऽय कामिना केन निर्मितः ॥ १०
विघ्नः कञ्चुकिवर्योऽयं कामिना केन निर्मितः ॥ १०५

रनप्रभा निशम्येति प्रोवाच ललितस्मिता ।
रनप्रभा निशम्येति प्रोवाच ललितस्मिता ।
देव कञ्चुकिवर्गोऽयं राजलक्ष्मीविभूषणः ॥ १०६ ॥
देव कञ्चुकिवर्गोऽयं राजलक्ष्मीविभूषणः ॥ १०६ ॥

अन्तःपुराणि रक्ष्यन्ति न कुञ्ज जडवामनाः
अन्तःपुराणि रक्ष्यन्ति न कुब्जजडवामनाः
निजशीलं सुसत्त्वानां रक्षा हरिणचक्षुषाम् ।। १०७ ।।
निजशीलं सुसत्त्वानां रक्षा हरिणचक्षुषाम् ।। १०७ ।।

रत्नकूटाभिधद्वीपे राजा रहाधियोऽभवत्
रत्नकूटाभिधद्वीपे राजा रहाधिपोऽभवत्
यस्याशीतिसहस्राणि कलत्रं तरल वाम्१०
यस्याशीतिसहस्राणि कलत्रं तरलभ्रुवाम्१०८

हरेरिबाभवत्तस्य गजः श्वेतो नभश्चरः ।
हरेरिबाभवत्तस्य गजः श्वेतो नभश्चरः ।
यमारुह्य जगद्धान्त्वा लेभे भूपतिपुत्रिकाः ॥ १०९ ॥
यमारुह्य जगद्धान्त्वा लेभे भूपतिपुत्रिकाः ॥ १०९ ॥

</poem>
</poem>


{{rule}}
<small>
१."लेभे" ख । २." पञ्चाशी" ख. ॥
</small>