"पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४७८" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: <poem> ततः कदाचिदाकाशे ताडितो व्याडिना रुषा। तुण्... नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
<poem>
<poem>

ततः कदाचिदाकाशे ताडितो व्याडिना रुषा।
ततः कदाचिदाकाशे ताडितो व्याडिना रुषा।
तुण्डेन पक्षिणा नागः सोऽपतशविह्वलः ।। ११० ॥
तुण्डेन पक्षिणा नागः सोऽपतद्भृशविह्वलः ।। ११० ॥

न शशाक महाकायः समुत्थातुं महीतलात् ।
न शशाक महाकायः समुत्थातुं महीतलात् ।
स जनैश्चात्यमानोऽपि व्यसनादिव नष्टधीः ॥ १११ ॥
स जनैश्चात्यमानोऽपि व्यसनादिव नष्टधीः ॥ १११ ॥

ततः पञ्चलु यातेषु बासरेषु सुदुःखितः ।
ततः पञ्चलु यातेषु बासरेषु सुदुःखितः ।
नृपः शोचन्निराहारः शिरश्छेत्तुं समुद्ययौ ॥ ११२ ॥
नृपः शोचन्निराहारः शिरश्छेत्तुं समुद्ययौ ॥ ११२ ॥

तत्सत्वचकिताः प्राहुर्देवा गगनचारिणः ।
तत्सत्वचकिताः प्राहुर्देवा गगनचारिणः ।
राजन्साध्वीकरस्पर्शादुत्तिष्ठति तब द्विपः ॥ ११३ ॥
राजन्साध्वीकरस्पर्शादुत्तिष्ठति तब द्विपः ॥ ११३ ॥

इत्याकाशवचः श्रुत्वा हृष्टो रत्नाधिपो नृपः ।
इत्याकाशवचः श्रुत्वा हृष्टो रत्नाधिपो नृपः ।
आनिनायामृतलतां स तां प्रथमवल्लभाम् ॥ १.१४
आनिनायामृतलतां स<small><ref>१</ref></small>तां प्रथमवल्लभाम् ॥ ११४

तत्पाणिना कृतस्यशों नोदत्तिष्ठत्स कुञ्जरः ।।
<small><ref>२</ref></small>तत्पाणिना कृतस्पर्शों नोदत्तिष्ठत्स कुञ्जरः ।।
कुर्वन्मदमधीपकैरिव तां मलिनाननाम् ॥ ११५ ॥
कुर्वन्मदमधीपकैरिव तां मलिनाननाम् ॥ ११५ ॥

ततः क्रमेण नृपतेः समस्तैस्तैर्वधूजनैः ।
ततः क्रमेण नृपतेः समस्तैस्तैर्वधूजनैः ।
स्पृश्यमानोऽपि वसुधा न तत्याज महागजः ।। ११६ ।।
स्पृश्यमानोऽपि वसुधा न तत्याज महागजः ।। ११६ ।।

यथा यथा प्रयान्ति स विमुखा राजयोषितः ।
यथा यथा प्रयान्ति स विमुखा राजयोषितः ।
तथा तथा लज्जयेव नुषः पातालमाविशत् ।। ११७ ॥
तथा तथा लज्जयेव नुषः पातालमाविशत् ।। ११७ ॥

मन्त्रिपुत्रवधूवृन्दे तथैव विफले गते ।
मन्त्रिपुत्रवधूवृन्दे तथैव विफले गते ।
आययौ हर्षगुप्ताख्यो वणिग्देशान्तरागतः ॥ ११८ ॥
आययौ हर्षगुप्ताख्यो वणिग्देशान्तरागतः ॥ ११८ ॥

तस्य शीलवती भार्या कटके कर्मचारिणी।
तस्य शीलवती भार्या कटके <small><ref>३</ref></small>कर्मचारिणी।
मनोवाकायनिष्ठाभिः साध्वी पस्पर्श तं गजम् ॥ ११९ ॥
मनोवाक्कायनिष्ठाभिः साध्वी पस्पर्श तं गजम् ॥ ११९ ॥

तया स्पृष्टः स सहसा समुत्तस्थौ गजाधिपः
तया स्पृष्टः स सहसा समुत्तस्थौ गजाधिपः
सह लोकनिनादेन हिमवानिव जङ्गमः ॥ १२० ॥
सह लोकनिनादेन हिमवानिव जङ्गमः ॥ १२० ॥

ततः शीलवती राजा वणिज चार्थसंचयैः ।
ततः शीलवती राजा वणिजं चार्थसंचयैः ।
पूजयित्वा प्रियाः सर्वा मेने संकल्पदूषिताः ।। १२१ ॥
पूजयित्वा प्रियाः सर्वा मेने संकल्पदूषिताः ।। १२१ ॥

अथानुजां शीलवत्या राजदत्ताभिधां नृपः ।
अथानुजां शीलवत्या राजदत्ताभिधां नृपः ।
परिणीय चकारास्सै मन्दिर सागरान्तरा ॥ १२२ ॥
परिणीय चकारास्सै मन्दिरं सागरान्तरा ॥ १२२ ॥
</poem>
</poem>


{{rule}}
<small>
१."तां" परमवल्लभम् । २."तया कुतकरस्पर्शो" ख । ३. "सदर्मचा" ख.
</small>