"पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४७९" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: <poem> असती हि विवाहे सा निर्दिष्टा गणकयंदा । तदा न... नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
<poem>
<poem>

असती हि विवाहे सा निर्दिष्टा गणकयंदा
असती हि विवाहे सा निर्दिष्टा गणकैर्यंदा
तदा निष्पुरुषे द्वीपे धरा तस्याः स्थिति व्यधात् ।। १२३ ।।
तदा निष्पुरुषे द्वीपे धरा तस्याः स्थिति व्यधात् ।। १२३ ।।

सदा व्योना गजेन्द्रेण तदन्तःपुरमेत्य सः ।
सदा व्योना गजेन्द्रेण तदन्तःपुरमेत्य सः ।
विजहार सरमेरों निवर्तितनृपक्रियः ॥ १२४ ॥
विजहार स्म्रस्मेरों निवर्तितनृपक्रियः ॥ १२४ ॥

पोरकार्योन्मुखं गन्तुं प्रस्तुतं सा प्रभु पतिम् ।
पोरकार्योन्मुखं गन्तुं प्रस्तुतं सा प्रभु पतिम् ।
न गन्तव्यमिति प्राह हेलया हरिणेक्षणा ॥ १२९
न गन्तव्यमिति प्राह हेलया हरिणेक्षणा ॥ १२५ ॥

स्थित्वा क्षणं तद्विलासरसिको नृपतिः पुनः ।
स्थित्वा क्षणं तद्विलासरसिको नृपतिः पुनः ।
समेष्यामीति तामुक्त्वा जगामाकाशदन्तिना ॥ १२९
समेष्यामीति तामुक्त्वा जगामाकाशदन्तिना ॥ १२६ ॥

ततः फलहकासक्तो भग्नप्रवहणो नरः।
ततः फलहकासक्तो भग्नप्रवहणो नरः।
तरन्समुद्रलहरीः क्षिप्तस्तं देशमाययौ ॥ १२७ ॥
तरन्समुद्रलहरीः क्षिप्तस्तं देशमाययौ ॥ १२७ ॥

स राजदत्तानिलयं प्रविवेश सुविस्मयः ।
स राजदत्तानिलयं प्रविवेश सुविस्मयः ।
कौतुकाच्च तया पृष्टो बभाषे जातसंभ्रमः ॥ १२८ ।।
कौतुकाच्च तया पृष्टो बभाषे जातसंभ्रमः ॥ १२८ ।।

अहं पवनसेनाख्यः सुभगे माथुरो वणिक् ।
अहं पवनसेनाख्यः सुभगे माथुरो वणिक् ।
रनमार्जने धात्रा कृतः सर्वत्र निष्फलः ॥ १२९ ॥
रत्नमार्जने धात्रा कृतः सर्वत्र निष्फलः ॥ १२९ ॥

ततो विच्छिन्नसाशं मां वहिपतनोद्यतम् ।
ततो विच्छिन्नसर्वांशं मां वहिपतनोद्यतम् ।
धनिनाम्बुधियात्रायां जीवदत्ताभिधो वणिक् ॥ १३० ॥
<small><ref>१</ref></small>धनिनाम्बुधियात्रायां जीवदत्ताभिधो वणिक् ॥ १३० ॥
तत्र प्रवहणे भने बिस्फूर्जत्स्फारमारुतैः ।

अहं फलहकावास्या दैवात्माको महीमिमाम् ॥ १३१ ॥
तत्र प्रवहणे भग्ने बिस्फूर्जत्स्फारमारुतैः ।
अहं फलहकावाप्त्या दैवात्प्राप्तौ महीमिमाम् ॥ १३१ ॥

राजदत्ता निशभ्येति भूरिपानमदाकुला ।
राजदत्ता निशभ्येति भूरिपानमदाकुला ।
विश्नान्तमुपरिष्टात्तं कण्ठे सोत्कण्ठमाहीत् ।। १३३
विश्नान्तमुपरिष्टात्तं कण्ठे सोत्कण्ठमाहीत् ।। १३२

धनं कुलं परिचयं नर्माभ्यास पथिस्थितम् ।
धनं <small><ref>२</ref></small>कुलं परिचयं नर्माभ्यासं पथिस्थितम् ।
अनिरीक्ष्य प्रवर्तन्ते रतौ मत्ता हि योषितः ।। १३३ ॥
अनिरीक्ष्य प्रवर्तन्ते रतौ मत्ता हि योषितः ।। १३३ ॥

अत्रान्तरे समन्येत्य राजा रजाधिपः प्रियाम् ।
अत्रान्तरे समन्येत्य राजा रत्नाधिपः प्रियाम् ।
ददर्शागम्यदेशेऽपि तां केनाईये समागताम् ।। १३४ ।।
ददर्शागम्यदेशेऽपि तां केनापि समागताम् ।। १३४ ।।

तो दृष्ट्वा प्रौढकोणेऽपि मत्वा देवं सुदुर्जयम् ।
तो दृष्ट्वा प्रौढकोणेऽपि मत्वा देवं सुदुर्जयम् ।
न तं जघान निःसारसंसारपरिहारधीः ॥ १३५ ॥
न तं जघान निःसारसंसारपरिहारधीः ॥ १३५ ॥

</poem>
</poem>


{{rule}}
<small>
१."निनाया" ख् । २.कथा परिपभवं नामाभ्यासं रह्स्थि" ख ॥
</small>