"पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४८०" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: <poem> वणिक्पवनसेनोऽपि गत्वा फल(हकाश्रयः । अथ प्रव... नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:

<poem>
<poem>
वणिक्पवनसेनोऽपि गत्वा फल(हकाश्रयः ।
वणिक्प<small><ref>१</ref></small>वनसेनोऽपि गत्वा फल<small><ref>२</ref></small>हकाश्रयः ।
अथ प्रवहणं प्राप बणिजः क्रोधवर्मणः ॥ १३६ ॥
अथ प्रवहणं प्राप बणिजः क्रोधवर्मणः ॥ १३६ ॥

तेनोत्क्षिप्तः करुणया तस्यैदेावतो वधूम् ।
तेनोत्क्षिप्तः करुणया तस्यै वेर्षयावतो वधूम् ।
दैवात्स भगिनीं यातो निहतस्तेन दुर्मतिः ।। १३७ ।।
दैवात्स भगिनीं यातो निहतस्तेन दुर्मतिः ।। १३७ ।।

रत्नाधिपोऽय नृपतिनारायणपरायणः ।
रत्नाधिपोऽथ नृपतिनारायणपरायणः ।
राज्यं ब्राह्मणसात्कृत्वा गजेन तपसे ययौ ॥ १३८
राज्यं ब्राह्मणसात्कृत्वा गजेन तपसे ययौ ॥ १३८
ततो निपतितो व्योमः सहसा स महागजः ।

ततो निपतितो व्योम्नः सहसा स महागजः ।
पृष्टो महीभुजा प्राह संप्राप्य निजमन्दिरम् ।। १३९ ।।
पृष्टो महीभुजा प्राह संप्राप्य निजमन्दिरम् ।। १३९ ।।

अहं श्वेतप्रभो नाम गन्धवों मलयालयः ।
अहं श्वेतप्रभो नाम गन्धवों मलयालयः ।
स्वं च देवप्रभो नाम नरनाथ ममात्रजः ॥ १४० ॥
त्वं च देवप्रभो नाम नरनाथ ममाग्रजः ॥ १४० ॥

ईवितस्तव पुरा दयितां रूपशालिनीम् ।
ईवितस्तव पुरा दयितां रूपशालिनीम् ।
महेश्वराने गायन्ती मुनिः कश्चिद्यालोकयत् ॥ १४१ -
महेश्वराग्ने गायन्तीं मुनिः कश्चिद्यालोकयत् ॥ १४१

तद्विलोकनसंक्रुद्धः स मुनिस्त्वां ततोऽशपत् ।
तद्विलोकनसंक्रुद्धः स मुनिस्त्वां ततोऽशपत् ।
मत्यों भूत्वा प्रियतमां दृष्टास्यन्यरतामिति ॥ १४२
मर्त्यों भूत्वा प्रियतमां दृष्टास्यन्यरतामिति ॥ १४२

शप्तं त्वामहमालोक्य गजेनापीडयन्मुनिम् ।
शप्तं त्वामहमालोक्य गजेनापीडयन्मुनिम् ।
तच्छापादस्मि संप्राप्तो प्रातः कुञ्जरतामिमाम् ॥ १.४३
तच्छापादस्मि संप्राप्तो प्रातः कुञ्जरतामिमाम् ॥ १४३

विष्णुप्रसादपर्यन्तः शापस्तेनायभावयोः
विष्णुप्रसादपर्यन्तः शापस्तेनायभावयोः
दिष्टः स च परिक्षीणः संकल्पाकैटभद्विषः ॥ १४४ ॥
दिष्टः स च परिक्षीणः संकल्पाकैटभद्विषः ॥ १४४ ॥

इत्युक्त्वा भूभुजा साध प्राप्तो गन्धर्वतां द्विजः ।
इत्युक्त्वा भूभुजा सार्धं प्राप्तो गन्धर्वतां द्विजः ।
संगतः सिद्धगन्धः प्रययौ मलयाचलम् ॥ १४६ ॥
संगतः सिद्धगन्धर्वैः प्रययौ मलयाचलम् ॥ १४६ ॥

शीलवत्यपि भूपालादाप्तैः कनकसंचयैः ।
शीलवत्यपि भूपालादाप्तैः कनकसंचयैः ।
देवतायतनं चक्रे ब्राह्मणेभ्यश्च संचयम् ॥ १४६ ॥
देवतायतनं चक्रे ब्राह्मणेभ्यश्च संचयम् ॥ १४६ ॥
इति शीलवत्याख्यायिका ॥४॥
इति शीलवत्याख्यायिका ॥४॥
इत्येवं निजशीलेन राजन्ते योषितः प्रभो ।
ईर्ष्यावतो केवल तु स्त्रीरक्षा मनसो गढ़ः ।। १४७।।


इत्येवं निजशीलेन राजन्ते योषितः प्रभो ।
ईर्ष्यावतो केवलं तु स्त्रीरक्षा मनसो गढ़ः ।। १४७।।
</poem>
</poem>



{{rule}}
<small>
१."पुत्रा़xxxतोऽपि " । २. एतत्कोष्टान्तर्गतपाठः ख-पुस्तके त्रुटितः ॥
</small>