"पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४८२" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: <poem> पृष्टा निश्चयदत्तेन साब्रवीत्क)मलानना । सौ... नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:

<poem>
<poem>
पृष्टा निश्चयदत्तेन साब्रवीत्क)मलानना ।
पृष्टा निश्चयदत्तेन साब्रवीत्क मलानना ।
सौरभाकृष्टमधुपैः पुनरुक्तालकावली ॥ १६.१
सौरभाकृष्टमधुपैः पुनरुक्तालकावली ॥ १६१

अहं चिन्तापराख्यस्य हिमवद्वासिनः सुता ।
अहं चि<small><ref>१</ref></small>न्तापराख्यस्य हिमवद्वासिनः सुता ।
अनुरागपरा नाम कन्या विद्याधरी प्रभो ॥ १६२ ॥
अनुरागपरा नाम कन्या विद्याधरी प्रभो ॥ १६२ ॥

इति निश्चयदत्तस्तां ब्रुवाणां चारुहासिनीम् ।
इति निश्चयदत्तस्तां <small><ref>२</ref></small>ब्रुवाणां चारुहासिनीम् ।
विदग्धोपक्रमैस्तैस्तैः संगमाभिमुखी व्यधात् ॥ १६३ ॥
विदग्धोपक्रमैस्तैस्तैः संगमाभिमुखी व्यधात् ॥ १६३ ॥

सावदन्नाथ गच्छामि त्वं चेन्मे गृहमेष्यसि ।
सावदन्नाथ गच्छामि त्वं चेन्मे गृहमेष्यसि ।
तज्जाया ते भविष्यामि सत्यवाचो हि खेचराः ॥ १६४ ॥
तज्जाया ते भविष्यामि सत्यवाचो हि खेचराः ॥ १६४ ॥

इत्युक्त्वा सा ययौ दिक्षु किरन्ती कान्तिकौमुदीम् ।
इत्युक्त्वा सा ययौ दि<small><ref>३</ref></small>क्षु किरन्ती कान्तिकौमुदीम् ।
तत्संगमाशया सोऽपि ययौ हैमवतीं दिशम् ॥
तत्संगमाशया सोऽपि ययौ हैमवतीं दिशम् ॥ १६५॥

उत्तरापथमासाद्य संगतोऽन्यैर्वणिक्सुतैः ।
उत्तरापथमासाद्य संगतोऽन्यैर्वणिक्सुतैः ।
पदं कुरुष्वचीनानां मण्डलैविमलैर्ययौ ॥ १६६ ॥
पदं <small><ref>४</ref></small>कुरुष्वचीनानां मण्डलैविमलैर्ययौ ॥ १६६ ॥

विक्रीतस्ताडितः सोऽथ विषम प्राप्य बन्धनम् ।
विक्रीतस्ताडितः सोऽथ विषम प्राप्य बन्धनम् ।
ययौ गौरीवरान्मुक्ताः सह तैः सचिवैस्त्रिभिः ।। १६७ ।।
ययौ गौरीवरान्मुक्ताः सह तैः सचिवैस्त्रिभिः ।। १६७ ।।

एकस्ततः प्रस्थितोऽसौ काश्मीरं प्राप्य मोक्षदम् ।
एकस्ततः प्रस्थितोऽसौ काश्मीरं प्राप्य मोक्षदम् ।
तैरन्वितस्ता अतिभिश्चतुर्भिः पथि संगतः ॥ १६८।।
तैरन्वितस्तां अतिभिश्चतुर्भिः पथि संगतः ॥ १६८।।

तैः खटाङ्गकपालाकैः स गच्छन्नुत्तरां दिशम् ।
तैः खट्वाङ्गकपालाङ्कैः स गच्छन्नुत्तरां दिशम् ।
वनं विवेश विषमं घोरव्यालमृगाकुलम् ॥ ६६९
वनं विवेश विषमं घोरव्यालमृगाकुलम् ॥ १६९
तमू रिका यक्षी घोररूपेह दृश्यते ।

तमूचु<small><ref>५</ref></small>र्भारिका यक्षी घोररूपेह दृश्यते ।
या शृङ्गोत्पादिनी नाम सर्वलोकस्य संहतिः ॥ १७० ॥
या शृङ्गोत्पादिनी नाम सर्वलोकस्य संहतिः ॥ १७० ॥

भारिकेभ्यो निशस्येति सह तैव्रतगवितैः ।
भारिकेभ्यो निशस्येति सह तैव्रतगवितैः ।
डाकिनीभूतवेतालं विवेश निशि काननम् ॥ १७१ ॥
<small><ref>६</ref></small>डाकिनीभूतवेतालं विवेश निशि काननम् ॥ १७१ ॥
ततः शुष्करीपानि महादारुचयोच्छूितम् ।
विधाय जापिनस्तस्थुस्ते भरतकृतमण्डलाः ॥ १७२ ।।


ततः शुष्करीषाग्नि<small><ref>७</ref></small> महादारुचयोच्छ्रितम् ।
विधाय जापिनस्तस्थुस्ते भरतकृतमण्डलाः ॥ १७२ ।।
</poem>
</poem>


{{rule}}
<small>
१."विन्ध्यपुरा" खा । २." ब्राह्मणीं " ख । ३. " हृष्टा" ख । ४. "तुरुष्कची" ख ॥ <br/>

५." चु xxxxxx" ख । ६."उत्तलभू" ख । ७ "ग्निभस्मकूटचयोपरि । विहायसि। ततस्युस्ते xxxकृतमण्दनाः" ख॥
</small>