"पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४८४" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: <poem> ततो निश्चयदत्तं सा प्राह यक्षी कृताञ्जलिः न... नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:

<poem>
<poem>
ततो निश्चयदत्तं सा प्राह यक्षी कृताञ्जलिः
ततो निश्चयदत्तं सा प्राह यक्षी कृताञ्जलिः
नाहं शक्ता स्थिते भानौ गन्तुं लोकैकचक्षुषि)१८
नाहं शक्ता स्थिते भानौ गन्तुं लोकैकचक्षुषि ॥ १८९

दिनं हि शर्वरीभूतं यक्षवेतालरक्षसाम् ।
दिनं हि शर्वरीभूतं यक्षवेतालरक्षसाम् ।
रात्री पुनः समेष्ये त्वामित्युक्त्वा सा ययौ क्षणात् ॥ १८६॥
रात्री

पुनः समेष्ये त्वामित्युक्त्वा सा ययौ क्षणात् ॥ १८६॥
स तस्यां संप्रपातापां चचारैको बनान्तरे ।
स तस्यां संप्रपातापां चचारैको बनान्तरे ।
ततो ददर्श मनाङ्ग मर्कटं शुष्ककर्दमे ॥ १८७ ।।
ततो ददर्श मग्नाङ्ग मर्कटं शुष्ककर्दमे ॥ १८७ ।।

महौषविप्लवानीते रक्तलोचनसूचित्तम् ।
महौधविप्लवानीते रक्तलोचनसूचित्तम् ।
मामुद्धरेति कन्दन्तं समुद्धत्य स कौतुको
मामुद्धरेति कन्दन्तं <small><ref>१</ref></small>समुद्धत्य स कौतुकी
कोऽसीत्यपृच्छत्पृष्टस्तु कपिर्वक्तुं प्रचक्रमे ।। १८८ ॥
कोऽसीत्यपृच्छत्पृष्टस्तु कपिर्वक्तुं प्रचक्रमे ।। १८८ ॥

वाराणस्याममूद्विप्रश्चन्द्रस्वामीति विश्रुतः ।
वाराणस्याममूद्विप्रश्चन्द्रस्वामीति विश्रुतः ।
सोमस्वामीति विख्यातस्तस्याहं तनयः प्रभो ॥ १८९ ।।
सोमस्वामीति विख्यातस्तस्याहं तनयः प्रभो ॥ १८९ ।।

श्रीगर्भनानो वणिजो बन्धुदत्ताभिधा सुता।
श्रीगर्भनानो वणिजो बन्धुदत्ताभिधा सुता।
भार्या वराहदत्तस्य स्वैरिणी सामसेवत१९
भार्या वराहदत्तस्य स्वैरिणी मामसेवत१९०

गूढं तत्प्रेमविश्वम्भसंभोगसुभगस्थितः ।
गूढं तत्प्रेमविश्रम्भसंभोगसुभगस्थितः ।
सुमहानपि कालो मे सुखिनः क्षणवद्ययौ ।। १९१ ॥
सुमहानपि कालो मे सुखिनः क्षणवद्ययौ ।। १९१ ॥

ततः प्रति गृहान्नेतुं तां प्राप्त निजभर्तरि ।
ततः प्रति गृहान्नेतुं तां प्राप्त निजभर्तरि ।
सा दुःखिता मंद्वियोगात्प्रदध्यौ साश्रुलोचना ॥ १९२ ।।
सा दुःखिता मंद्वियोगात्प्रदध्यौ साश्रुलोचना ॥ १९२ ।।

वयस्या योगिनी दृष्ट्वा तस्या विरहवेदनाम् ।
वयस्या योगिनी दृष्ट्वा तस्या विरहवेदनाम् ।
मां चक्रे मन्त्रसूत्रेण भर्कटं गमनक्षमम् ॥ १९३ ॥
मां चक्रे मन्त्रसूत्रेण मर्कटं गमनक्षमम् ॥ १९३ ॥

मनसूत्राङ्कितगलं सा समादाय मां कपिम् ।
मनसूत्राङ्कितगलं सा समादाय मां कपिम् ।
हृष्टा भर्तुर्गृहं यातुं प्रतस्थे मन्मुखोन्मुखी ॥ १९४ ॥
हृष्टा भर्तुर्गृहं यातुं प्रतस्थे मन्मुखोन्मुखी ॥ १९४ ॥

पुरुषस्य ततः स्कन्धे स्थितं मां बनमर्कटाः।
पुरुषस्य ततः स्कन्धे स्थितं मां बनमर्कटाः।
जहुस्तस्यां सकरुणं क्रोशन्त्यां पथि दुर्मदाः ॥ १९
जहुस्तस्यां सकरुणं क्रोशन्त्यां पथि दुर्मदाः ॥ १९५
नाना(वनसहस्रेषु प्रान्वा प्राप्तो महीमिमाम् ।
भवता कृच्छ्रममोऽहं धर्मेशेन समुद्धृतः ॥ १९६ ।।


नाना <small><ref>२</ref></small>वनसहस्रेषु भ्रान्त्वा प्राप्तो महीमिमाम् ।
भवता कृच्छ्रमग्नोऽहं धर्मेशेन समुद्धृतः ॥ १९६ ।।
</poem>
</poem>



{{rule}}
<small>
१."तमुद्भृ" ख । २. एतत्कोष्टान्तर्गतपाठः स्व-पुस्तके त्रुठितः ॥
</small>