"पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४८६" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: <poem> उक्त्वेति तस्यां यातायां योगिनी प्राह तं द्... नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः २: पङ्क्तिः २:
उक्त्वेति तस्यां यातायां योगिनी प्राह तं द्विजम्
उक्त्वेति तस्यां यातायां योगिनी प्राह तं द्विजम्
खड्गं गृहीत्वा संनद्धो भव धैर्यसमः सखे ॥ २०९ ॥
खड्गं गृहीत्वा संनद्धो भव धैर्यसमः सखे ॥ २०९ ॥

त्वत्कृते सा महावैरात्सुमदा प्रातरेष्यति ।
त्वत्कृते सा महावैरात्सुमदा प्रातरेष्यति ।
विधाय कृष्णतुरगीरूपं युद्धाय दुःसहम् ॥ २१० ॥
विधाय कृष्णतुरगीरूपं युद्धाय दुःसहम् ॥ २१० ॥

अहं तु श्वेततुरंगी भविष्यामि तया सह ।
अहं तु श्वेततुरंगी भविष्यामि तया सह ।
संप्रस्तुते प्रहारे च हन्तव्या सासिना त्वया ॥ २११ ॥
संप्रस्तुते प्रहारे च हन्तव्या सासिना त्वया ॥ २११ ॥

इति श्रुत्वा तथेत्याह खड्नमादाय स द्विजः ।
इति श्रुत्वा तथेत्याह खड्गमादाय स द्विजः ।
ततः प्रातमहायुद्धे तयोर्दन्तैः खुरैरपि ।
ततः प्रातर्महायुद्धे तयोर्दन्तैः खुरैरपि ।
प्रवृत्ते कृष्णवडवां निजघान स खगवान् ॥ २१२ ॥
प्रवृत्ते कृष्णवडवां निजघान स खड्गवान् ॥ २१२ ॥

मायामन्त्रादिचकितो हत्वा तामपरामपि ।
मायामन्त्रादिचकितो हत्वा तामपरामपि ।
खशिष्यां खड्गपट्टेन हेत्वा स्वस्थोऽविशद्गृहम् ॥ २१३ ॥
खशिष्यां खड्गपट्टेन ह<small><ref>१</ref></small>त्वा स्वस्थोऽविशद्गृहम् ॥ २१३ ॥

इति मित्रेण कथितं पुरा मे भवशर्मणा ।
इति मित्रेण कथितं पुरा मे भवशर्मणा ।
ब्रह्मदत्तगृहे गूढकामिनीव्यसनस्थितेः ॥ २१४ ।।
<small><ref>२</ref></small>ब्रह्मदत्तगृहे <small><ref>३</ref></small>गूढकामिनीव्यसनस्थितेः ॥ २१४ ।।

इत्थं स्त्रियः सुविधमा रकाकृष्टिपिशाचिकाः ।
इत्थं स्त्रियः सुविधमा रकाकृष्टिपिशाचिकाः ।
स्लीनाली छेतुमिच्छामि ग्रीवामपि सखे निजाम् ॥ २१५ ॥
स्त्रीनाम्नीं छेत्तुमिच्छामि ग्रीवामपि सखे निजाम् ॥ २१५ ॥

इति निश्चयदत्तस्तं ब्रुवाणमवदत्कपिम् ।
इति निश्चयदत्तस्तं ब्रुवाणमवदत्कपिम् ।
अनुरक्तैव सा साध्वी मम विद्याधराङ्गना । २१६ ॥
अनुरक्तैव सा साध्वी मम विद्याधराङ्गना । २१६ ॥

खेचराणां गृहे तत्र कांचिलाप्यामि योगिनीम् ।
खेचराणां गृहे तत्र कांचिलाप्यामि योगिनीम् ।
मन्त्रसूत्रकृतान्धात्वां हि या मोचयिष्यति ॥ २१७ ।।
मन्त्रसूत्रकृताद्बन्धात्वां हि या मोचयिष्यति ॥ २१७ ।।

एवं कथयतोरेव तयोः कमलिनीप्रियः ।
एवं कथयतोरेव तयोः कमलिनीप्रियः ।
संध्यां त्यक्त्वा जगामाशु प्रशमं रक्तदीधितिः ॥ २१४ ॥
संध्यां त्यक्त्वा जगामाशु प्रशमं रक्तदीधितिः ॥ २१४ ॥

संगता रविणा क्षिप्रं शशिनालिङ्गिता ततः।
संगता रविणा क्षिप्रं शशिनालिङ्गिता ततः।
मुहूर्तरागिणी संध्या बभार कुलटावतम् ।। २१९ ।।
मुहूर्तरागिणी संध्या बभार कुलटावतम् ।। २१९ ।।
अत्रान्तरे समायातां स समारुह्य यक्षिणीम् ।
प्रतस्थे निश्चितं गन्तुं व्योम्ना विद्याधरीपुरीम् ॥ २२


अत्रान्तरे समायातां स समारुह्य यक्षिणीम् ।
प्रतस्थे निश्चितं गन्तुं व्योम्ना विद्याधरीपुरीम् ॥ २२०
</poem>
</poem>


{{rule}}
<small>
१. "छित्वाद्मुट्ट" ख । २."बन्धुदत्त" ख । ३. "गूढं कामिन्ये व्यसनागमे " ख ॥
</small>