"पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४८८" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: <poem> ते दृष्ट्वा नोदतिष्ठत्सा पर्याधै न वात्यजत... नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:

<poem>
<poem>
ते दृष्ट्वा नोदतिष्ठत्सा पर्याधै न वात्यजत् ।
ते दृष्ट्वा नोदतिष्ठत्सा पर्यङ्कार्धं न वात्यजत् ।
चाटुकारे कृतोद्वेगा नर्मोक्तिषु निरादरा ॥ २३४ ॥
चाटुकारे कृतोद्वेगा नर्मोक्तिषु निरादरा ॥ २३४ ॥

चुम्बने कूणितमुखी सकोपा नीविमोक्षणे ।
चुम्बने कूणितमुखी सकोपा नीविमोक्षणे ।
आलिङ्गने परावृत्ता प्राह मिथ्याशिरोरुजम् ॥ २३१ ॥
आलिङ्गने परावृत्ता प्राह मिथ्याशिरोरुजम् ॥ २३१ ॥

स च गाढानुरक्तस्तन्नाज्ञासीत्तद्विचेष्टितम् ।
स च<small><ref>१</ref></small> गाढानुरक्तस्तन्नाज्ञासीत्तद्विचेष्टितम् ।
श्रीमतिः स्वममायेव नाप्रबुद्धैविचार्यते ॥ २३६ ।।
स्त्रीमतिः स्वप्नमायेव नाप्रबुद्धैविचार्यते ॥ २३६ ।।

ततः प्रातः समुत्थाय स ययौ मर्कटान्तिकम् ।
ततः प्रातः समुत्थाय स ययौ मर्कटान्तिकम् ।
सर्वज्ञः स च तं प्राह सा विनष्ठा वधूरिति ॥ २३७ ॥
सर्वज्ञः स च तं प्राह सा विनष्ठा वधूरिति ॥ २३७ ॥

असत्यशङ्किने तम्म मन्त्रयोगेन मर्कटः ।
असत्यशङ्किने तम्म मन्त्रयोगेन मर्कटः ।
विद्याधरेणावभिन्नतनुं तां समदर्शयत् ॥ २३८ ॥
विद्याधरेणावभिन्नतनुं तां समदर्शयत् ॥ २३८ ॥

स विद्याधरसंसक्तां प्रत्यक्ष वीक्ष्य वल्लभाम् ।
स विद्याधरसंसक्तां प्रत्यक्षं वीक्ष्य वल्लभाम् ।
रागनिद्रा परित्यज्य वैराग्यालोकमाप्तवान् ॥ २३९ ।।
रागनिद्रां परित्यज्य वैराग्यालोकमाप्तवान् ॥ २३९ ।।
तूर्ण निश्चयदत्तोऽयं तपसे कृतनिश्चयः ।

तूर्णं निश्चयदत्तोऽयं तपसे कृतनिश्चयः ।
कपिना सह निर्द्वन्द्वं ययौ सिद्धतपोवनम् ॥ २४० ॥
कपिना सह निर्द्वन्द्वं ययौ सिद्धतपोवनम् ॥ २४० ॥

दयिताविप्रलब्धानामैश्वर्यसुखदुःखिनाम् ।
दयिताविप्रलब्धानामैश्वर्यसुखदुःखिनाम् ।
नीचाबमानदग्धानां नान्यत्राणं वनं विना ॥ २४१ ।।
नीचावमानदग्धानां नान्यत्राणं वनं विना ॥ २४१ ।।

ततः पुष्पोच्चयाजाप्ता तद्वनं सिद्धयोगिनी ।
ततः पुष्पोच्चयाजाप्ता तद्वनं सिद्धयोगिनी ।
कपेः खरूपसंप्रात्यै मन्त्रसूत्रमदायत् ।। २४२ ॥
कपेः स्वरूपसंप्रात्यै मन्त्रसूत्रमदारयत् ।। २४२ ॥

सोमस्वामी निजं रूपं संप्राप्य मुनिबत्ततः
सोमस्वामी निजं रूपं संप्राप्य मुनिवत्ततः
सह निश्चयदत्तेन क्षीणपापो दिवं ययौ ।। २४३ ।।
सह निश्चयदत्तेन क्षीणपापो दिवं ययौ ।। २४३ ।।

इति शीलं विना देव रक्ष्यन्ते केन योषितः ।
इति शीलं विना देव रक्ष्यन्ते केन योषितः ।
गोमुखेनेति कथितं श्रुत्वा सर्वे मुदं ययुः ।। २.४४
गोमुखेनेति कथितं श्रुत्वा सर्वे मुदं ययुः ।। २४४
इति निश्चयदत्ताख्यायिका ॥ ५ ॥
इति निश्चयदत्ताख्यायिका ॥ ५ ॥
गोमुखाश्चर्यकथया प्रहृष्टं नरवाहनम् ।
रत्नप्रभासखं दृष्ट्वा मरुभूतिरभावतः ।। २४५ ॥


गोमुखाश्चर्यकथया प्रहृष्टं नरवाहनम् ।
रत्नप्रभासखं दृष्ट्वा मरुभूतिरभावत ।। २४५ ॥
</poem>
</poem>


{{rule}}
<small>"१. जप्राहतु" ख.</small>