"पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४८९" इत्यस्य संस्करणे भेदः

No edit summary
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाग्रः(अव्यचितम्) :पुटाग्रः(अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{rh|left=१४. रलममायाम् मदनमालाख्यायिका ।|center=बृहत्कथामञ्जरी।|right=४८९}}
{{rh|left=१४. रत्नप्रभायाम् मदनमालाख्यायिका ।|center=बृहत्कथामञ्जरी।|right=४८९}}
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:

<poem>
<poem>
अनेकतुरगोदारकुञ्जरानीकसंकुल:
अनेकतुरगोदारकुञ्जरानीकसंकुल:
विक्रमादित्यनामाभून्नृपः पाटलिपुत्रके ॥ २४६
विक्रमादित्यनामाभून्नृपः पाटलिपुत्रके ॥ २४६

प्रतिष्ठानाधिनाथेन नरसिंहेन भूभुजा ।
प्रतिष्ठानाधिनाथेन नरसिंहेन भूभुजा ।
जितः प्रतिज्ञां विदधे स वीरतत्पराजये ॥ २४७ ॥
जितः प्रतिज्ञां विदधे स वीरतत्पराजये ॥ २४७ ॥

रुद्धप्रवेशं में द्वारि सूच्यमानं पुरःसरैः ।
रुद्धप्रवेशं में द्वारि सूच्यमानं पुरःसरैः ।
द्वक्ष्यन्ति सेवकाः सर्वे नरसिंहं न संशयः ॥ २४८ ॥
द्रक्ष्यन्ति सेवकाः सर्वे नरसिंहं न संशयः ॥ २४८ ॥

प्रतिज्ञायेति स ययौ तत्पुरं वेषयोषितः ।
प्रतिज्ञायेति स ययौ तत्पुरं वेषयोषितः ।
गूढं कार्यटिको भूत्वा राजपुत्रशतैर्वृतः ॥ २४९ ।।
गूढं कार्पटिको भूत्वा राजपुत्रशतैर्वृतः ॥ २४९ ।।

गृहं मदनमालायाः प्राप्य राजामृतोपमः
गृहं मदनमालायाः प्राप्य रा<small><ref>२</ref></small>जामृतोपमः
रममाणस्तया तस्थौ (तत्काञ्चनकृतव्ययः ॥ २५
रममाणस्तया तस्थौ <small><ref>३</ref></small>तत्काञ्चनकृतव्ययः ॥ २५०

अयं कोऽपि महासत्त्वः पृथिवीपालनोचितः ।
अयं कोऽपि महासत्त्वः पृथिवीपालनोचितः ।
ध्रुवमित्यनिशं ध्यात्वा सा तस्थौ) तत्प्रियव्रता !! २९१ ॥
ध्रुवमित्यनिशं ध्यात्वा सा तस्थौ तत्प्रियव्रता !! २९१ ॥

प्रददौ नित्यमर्थिभ्यः स सुवर्णशतायुतम् ।
प्रददौ नित्यमर्थिभ्यः स सुवर्णशतायुतम् ।
विद्यासु गुरुणा नूनं नकारं न हि शिक्षितः ॥ २५२ ॥
विद्यासु गुरुणा नूनं नकारं न हि शिक्षितः ॥ २५२ ॥

ततो मदनमालायास्तां भक्तिं गणयन्मुहुः ।
ततो मदनमालायास्तां भक्तिं गणयन्मुहुः ।
प्राह बुद्धिवरं नाम मनिणं वसुभाधिपः ॥ २५३ ।।
प्राह बुद्धिवरं नाम मघ्निणं वसुधाधिपः ॥ २५३ ।।

अकृत्रिममहो प्रेम धनत्यागो निरर्गलः ।
अकृत्रिममहो प्रेम धनत्यागो निरर्गलः ।
निर्विकारमहो सत्त्वमस्यास्तरलचक्षुषः ।। १५४ ।।
निर्विकारमहो सत्त्वमस्यास्तरलचक्षुषः ।। १५४ ।।

शरीरविक्रयो यास हेतुईलिगसँचये ।
शरीरविक्रयो यासां हेतुर्द्रविणसँचये ।
(मैया तदर्थाः क्षपिताः पश्य प्रेम्णो विजृम्भितम् ।। २६५
(<small><ref>४</ref></small>मया तदर्थाः क्षपिताः पश्य प्रेम्णो विजृम्भितम् ।। २५५
प्रत्यहं दिव्यरलेन श्रमणेनास्मि सेवितः ।

प्रपञ्चबुद्धिमापूर्व मनसाचिथ्यसिद्धये) ।। २५६ ।।
प्रत्यहं दिव्यरत्नेन श्रमणेनास्मि सेवितः ।
प्रपञ्चबुद्धिमापूर्वं मघ्न साचिथ्यसिद्धये) ।। २५६ ।।

तथेति प्रतिपन्नोऽहं मुक्तः स्वप्मेऽसुरारिणा ।
तथेति प्रतिपन्नोऽहं मुक्तः स्वप्मेऽसुरारिणा ।
मागे त्वामेव पशुतो श्रमणो नेतुमुद्यतः ।। २५७ ।।
यागे त्वामेव पशुतां श्रमणो नेतुमुद्यतः ।। २५७ ।।

हन्तुं पापो वक्ष्यति त्वां प्रणतिः क्रियतामिति ।
हन्तुं पापो वक्ष्यति त्वां प्रणतिः क्रियतामिति ।
त्वं दर्शयेति वाच्योऽसौ स्वया तद्वधसिद्धये ॥ २९८ ॥
त्वं दर्शयेति वाच्योऽसौ स्वया तद्वधसिद्धये ॥ २९८ ॥

</poem>
</poem>


{{rule}}
<small>
१. "यतः" स्व । २." जगृहोपमम् " ख । ३-४. एतत्कोष्टान्तर्गतपाठः ख-पुस्तके त्रुटितः ॥<br/>
{{gap}}६२

</small>