"पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४९१" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: <poem> इति प्रत्यक्षभों च कथिते मरुभूतिना कथानुग ह... नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाग्रः(अव्यचितम्) :पुटाग्रः(अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{rh|left=. रत्नप्रभायाम् रूपशिखाख्यायिका ।|center= हत्कथामारी ।|right=४९१}}
{{rh|left=१४. रत्नप्रभायाम् रूपशिखाख्यायिका ।|center= बृहत्कथामाञ्जरी ।|right=४९१}}
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
<poem>
<poem>

इति प्रत्यक्षभों च कथिते मरुभूतिना
इति प्रत्यक्षभग्गो च कथिते मरुभूतिना
कथानुग हरिशिखो राजपुत्रमभाषत ।। २७०
कथा<small><ref>१</ref></small>नुगं हरिशिखो राजपुत्रमभाषत ।। २७०

अभूद्वीरभुजो नाम वर्धमानपुरे नृपः ।
अभूद्वीरभुजो नाम वर्धमानपुरे नृपः ।
जायासतादभूत्तस्य मिया गुणवराभिधा ॥ २७१ ॥
जायासतादभूत्तस्य प्रिया गुणवराभिधा ॥ २७१ ॥

स पुत्रार्थी भिषवाक्यात्स्वयमादाय लुब्धकैः ।
स पुत्रार्थी भिषग्वाक्यात्स्वयमादाय लुब्धकैः ।
वनच्छागं महाकाय सूदेन विदधे रसम् ॥ २७२ ।।
वनच्छागं महाकायं सूदेन विदधे रसम् ॥ २७२ ।।
औषधीचूर्णसंयुक्तं वैद्योऽपि श्रुतवर्धनः

औषधीचूर्णसंयुक्तं वैद्योऽपि श्रुतवर्थनः
सर्वाभ्यो राजकान्ताभ्यो ददौ गुणवरां विना ॥ १७३ ॥
सर्वाभ्यो राजकान्ताभ्यो ददौ गुणवरां विना ॥ १७३ ॥

सा हि सर्वाधिने पत्युर्खग्राभूत्पुत्रकाशिणी ।
सा हि सर्वाथिने पत्युर्व्यग्राभूत्पुत्रकाङ्क्षिणी ।
राजदारान्सुगुप्तांस्तु वैद्यो जानाति तां कथाम् ॥ २७४ ।।
राजदारान्सुगुप्तांस्तु वैद्यो जानाति तां कथाम् ॥ २७४ ।।

ततो दुःखाकुलो राजा दयितां वीक्ष्य वञ्चिताम् ।
ततो दुःखाकुलो राजा दयितां वीक्ष्य वञ्चिताम् ।
चुकोप कुपितं दृष्ट्वा तं च प्राह भिषग्नः ॥ २७५ ॥
चुकोप कुपितं दृष्ट्वा तं च प्राह भिषग्वरः ॥ २७५ ॥

छागशृङ्गद्वयं शेषं कथितं सूपकारिणा ।
छागशृङ्गद्वयं शेषं क्वथितं सूपकारिणा ।
तन्द्रसेन सुतं देवीं चूर्णयोगाद्वाप्स्यति ।। २७६ ॥
तन्द्रसेन सुतं देवीं चूर्णयोगादवाप्स्यति ।। २७६ ॥

इत्युक्त्वा शृङ्गपूषेण ददौ तस्यै सभेषजम् ।
इत्युक्त्वा शृङ्गपूषेण ददौ तस्यै सभेषजम् ।
तेन गर्भवती साभूहोहदा पाण्डुरच्छविः ।। २७७ ।।
तेन गर्भवती साभूहोहदा पाण्डुरच्छविः ।। २७७ ।।

अथ सर्वेषु जातेषु पुत्रेषु प्राप सा सुतम् ।
अथ सर्वेषु जातेषु पुत्रेषु प्राप सा सुतम् ।
कान्तं शृङ्गभु नास गुणविक्रमशालिनम् ॥ २७८ ।।
कान्तं शृङ्गभुजं नाम गुणविक्रमशालिनम् ॥ २७८ ।।

ततो गुणवरां दृष्टा सपुत्रामधिकाप्रियाम् ।
ततो गुणवरां दृष्टा सपुत्रामधिकाप्रियाम् ।
राज्ञः सर्ववधूवनं चिन्ताव्याकुलतां ययौ ।। २७६
राज्ञः सर्ववधूवक्त्रं चिन्ताव्याकुलतां ययौ ।। २७९

संमन्य नृपमाहुस्ताः पृथग्भावाः ऋथान्तरे
संमङ्य नृपमाहुस्ताः पृथग्भावाः कृथान्तरे
सक्ता गुणवती राजन्नन्तःपुरपतेरिति ।। २८० ॥
सक्ता गुणवती राजन्नन्तःपुरपतेरिति ।। २८० ॥
सर्वातामेकचाक्येन गाउँ शङ्काकुलो नृपः ।
तीर्थयात्रापदेशेन निरासान्तःपुराधिपम् ॥ २८१ ।।
सर्वतीर्थमयं पुण्यं याते काश्मीरमण्डलम् ।
तस्सिन्देवीमपि क्रोधाद्भगृहान्तन्यवेशयत् ॥ २८२ ॥


सर्वासामेकवाक्येन गाढां शङ्काकुलो नृपः ।
तीर्थयात्रापदेशेन नि<small><ref>२</ref></small>रासान्तःपुराधिपम् ॥ २८१ ।।

सर्वतीर्थमयं पुण्यं याते काश्मीरमण्डलम् ।
तस्सिन्देवीमपि क्रोधाद्भूगृहान्तन्यवेशयत् ॥ २८२ ॥
</poem>
</poem>



{{rule}}
<small>
१."मन्यो" ख । २. "रस्यान्तः". ख ॥
</small>