"पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४९२" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: <poem> सत्यासत्यविभागेन मन्दशोकां महीपतिः । तामाह... नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाग्रः(अव्यचितम्) :पुटाग्रः(अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{rh|left=४९१|center=काव्यमाला ।}}
{{rh|left=४९२|center=काव्यमाला ।}}
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:

<poem>
<poem>
सत्यासत्यविभागेन मन्दशोकां महीपतिः ।
सत्यासत्यविभागेन मन्दशोकां महीपतिः ।
तामाह मासानष्टौ त्वं सहखान्धगृहव्यथाम् ॥ २८३ ।।
तामाह मासानष्टौ त्वं सहखान्धगृहव्यथाम् ॥ २८३ ।।

राज्ये ममायुषि च ते प्रतिकूलं समुत्थितम् ।
राज्ये ममायुषि च ते प्रतिकूलं समुत्थितम् ।
दैवज्ञेनाथ कथित त्वक्लेशेन प्रणश्यति ।। २८४ ॥
दैवज्ञेनाथ कथित त्वक्लेशेन प्रणश्यति ।। २८४ ॥

इति राजवत्रः श्रुत्वा सा तथेत्याह दुःखिता ।
इति राजवचः श्रुत्वा सा तथेत्याह दुःखिता ।
भर्तुरभ्युदयैकाग्रसंकल्पा हि कुलाशनाः ॥ २८६ ॥
भर्तुरभ्युदयैकाग्रसंकल्पा हि कुलाङ्गनाः ॥ २८६ ॥

अत्रान्तरे महाकायो बहुरूपी निशाचरः ।
अत्रान्तरे महाकायो बहुरूपी निशाचरः ।
आयादमिशिखो नाम तं देशं लोककण्टकः ॥ २८६ ।।
आयादग्निशिखो नाम तं देशं लोककण्टकः ॥ २८६ ।।

दैवज्ञवचनाज्ज्ञात्वा खेलन्तो राजसूनवः ।
दैवज्ञवचनाज्ज्ञात्वा खेलन्तो राजसूनवः ।
चिक्षिपुरतं समुहिश्य बाणास्ते चाफला ययुः ॥ २८७ ।।
चिक्षिपुरतं समुद्दिश्य बाणास्ते चाफला ययुः ॥ २८७ ।।

ततः शृङ्गभुजो वीरः शृङ्गमादाय काञ्चनम् ।
ततः शृङ्गभुजो वीरः शृङ्गमादाय काञ्चनम् ।
रक्षो जघान तद्वीक्ष्य पूरे लज्जानति ययुः ॥ २८८ ॥
रक्षो जघान तद्वीक्ष्य पूरे लज्जान<small><ref>१</ref></small>ति ययुः ॥ २८८ ॥

ईर्ष्याकलुषितस्तत्र मात्रा पूर्व च बोधितः ।
ईर्ष्याकलुषितस्तत्र मात्रा पूर्वं च बोधितः ।
निर्वासभुजनामा त सभ्रूभङ्गमभाषत ॥ २८९ ॥
नि<small><ref>२</ref></small>र्वासभुजनामा त सभ्रूभङ्गमभाषत ॥ २८९ ॥

अयं तातस्य दयितो भ्रातः कनकसायकः ।
अयं तातस्य दयितो भ्रातः कनकसायकः ।
क्षिप्तस्त्वया शरीराग्रमभो नीतश्च रक्षसा ।। ९९० ॥
क्षिप्तस्त्वया शरीराग्रमग्नो नीतश्च रक्षसा ।। ९९० ॥

एतन्न क्षमते तातः शरं हैमं प्रयच्छ तम् ।
एतन्न क्षमते तातः शरं हैमं प्रयच्छ <small><ref>३</ref></small>तम् ।
नो चेत्त्वदुपरि भातर्वयं मर्तुं समुद्यताः ॥ २९१ ।।
नो चेत्त्वदुपरि भातर्वयं मर्तुं समुद्यताः ॥ २९१ ।।

इत्याकृष्टः स तैद्वेषात्सानुबन्धो निरुत्तरः ।
इत्याकृष्टः स तैर्द्वेषात्सानुबन्धो निरुत्तरः ।
ययौ शृङ्गभुजो रक्षारक्तधारा समुन्नयन् ॥ २९२ ॥
ययौ शृङ्गभुजो रक्षारक्तधारां समुन्नयन् ॥ २९२ ॥
ततो धूमपुर नाम नगरं तस्य रक्षसः ।

ततो धूमपुरं नाम नगरं तस्य रक्षसः ।
प्रविश्य तत्सुतां कान्तां ददर्श हरिणीदृशम् ।। २९३ ॥
प्रविश्य तत्सुतां कान्तां ददर्श हरिणीदृशम् ।। २९३ ॥

सापि तं वीक्ष्य सहसा यौवनस्येव यौवनम् ।
सापि तं वीक्ष्य सहसा यौवनस्येव यौवनम् ।
अभिलाषवती मेने मन्मथस्यापि मन्मथम् ॥ २९४ ॥
अभिलाषवती मेने मन्मथस्यापि मन्मथम् ॥ २९४ ॥
परस्परकथा ज्ञात्वा तौ संजातमनोभवौ ।
मिथी जीवितसर्वस्वपदे विविशतुः क्षणात् ।। २९६


परस्परकर्था ज्ञात्वा तौ संजातमनोभवौ ।
4973
मिथो जीवितसर्वस्वपदे विविशतुः क्षणात् ।। २९५
</poem>
</poem>




{{rule}}

<small>
१. "ता" ख । २. ’निर्वस्य भुजनामानं" ख । ३. "न्" ख. ॥
</small>


4973