"पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४९४" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: <poem> अलक्षितं गतं ज्ञात्वा स सभार्य निशाचरः । प्र... नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:

<poem>
<poem>
अलक्षितं गतं ज्ञात्वा स सभार्य निशाचरः ।
अलक्षितं गतं ज्ञात्वा स<small><ref>१</ref></small> सभार्यं निशाचरः ।
प्रक्षोभितनभोवातः पश्चात्कोपाकुलो ययौ ॥ ३०८ ॥
प्रक्षोभितनभोवातः पश्चात्कोपाकुलो ययौ ॥ ३०८ ॥

ततः प्रभाते तां पित्रा परिणीय समर्पिताम् ।
ततः प्रभाते तां पित्रा परिणीय समर्पिताम् ।
तमागतमतिक्रुद्धं दृष्ट्या रूपशिखावदत् ॥ ३०९ ॥
तमागतमतिक्रुद्धं दृष्ट्वा रूपशिखावदत् ॥ ३०९ ॥

अस्मानमिशिखः कोपादयमायाति भीषणः ।
अस्मानग्निशिखः कोपादयमायाति भीषणः ।
प्रेषितः पुष्करावतैः क्षतदूत इवावनिम् ॥ ३१० ॥
प्रेषितः पुष्करावर्तैः क्षतदूत इवावनिम् ॥ ३१० ॥

तदेषा वञ्चयाम्येनं मायया मन्दचेतसम् ।
तदेषा वञ्चयाम्येनं मायया मन्दचेतसम् ।
पापकर्ममहा<small><ref>२</ref></small>म्भोधिनिमग्नमिव संस्सृ<small><ref>३</ref></small>तिः ॥ ३११ ॥
पापकर्ममहाम्भोधिनिमग्नमिव संहतिः ॥ ३११ ॥

इत्युक्त्वा विद्यया सामूत्सहसा काष्टहारिकः
इत्युक्त्वा विद्यया सामूत्सहसा काष्टहा<small><ref>४</ref></small>रिकः
जवादाक्षसमायान्तं पृच्छन्तं साभ्यभाषत ।। ३१२ ॥
जवाद्राक्षसमायान्तं पृच्छन्तं साभ्यभाषत ।। ३१२ ॥

पञ्चतां राक्षसेन्द्रोऽद्य दैवादग्निशिखों गतः ।
पञ्चतां राक्षसेन्द्रोऽद्य दैवादग्निशिखों गतः ।
तदर्थमिदुमानीतं काष्टं यत्नेन काननात् ॥ ३१३ ॥
तदर्थमिदुमानीतं काष्टं यत्नेन काननात् ॥ ३१३ ॥

इति तद्वचनं श्रुत्वा मौख्योदग्निशिखस्ततः
इति तद्वचनं श्रुत्वा मौर्ख्यादग्निशिखस्ततः
अमन्यत मृतोऽसीति खभावजडमानसः१४
अमन्यत मृतोऽसीति स्वभावजडमानसः३१४
ततो निजगृहं गत्वा स पप्रच्छ खयोषितः

ततो निजगृहं गत्वा स पप्रच्छ स्वयोषितः
अपि सत्यं मृतोऽस्मीति श्रुत्वा नेत्यूचिरे च ताः ॥ ३१५ ॥
अपि सत्यं मृतोऽस्मीति श्रुत्वा नेत्यूचिरे च ताः ॥ ३१५ ॥

ततः पुनः समभ्यायाद्धन्तुं जामातरं जवात् ।
ततः पुनः समभ्यायाद्धन्तुं जामातरं जवात् ।
तं दृष्ट्वा लेखहारोऽभूत्क्षिप्रं रूपशिखा पुनः ॥ ३१३
तं दृष्ट्वा लेखहारोऽभूत्क्षिप्रं रूपशिखा पुनः ॥ ३१६
अपि दृष्टौ त्वया मार्गे दम्पती तुरगस्थितौ
इति पृच्छन्तमबदत्तमसौ लेखहारकः ॥ ३१७ ॥
दोदमिशिस्लो युद्धे जीवशेषः कृतोऽरिभिः ।
वार्ता तन्हातुरानीता मया लेखेन सत्वरम् ॥ ३१८ ॥
इति श्रुत्वा मूहमतिः स गत्वा स्वगृहं पुनः ।
पप्रच्छ हासविवशाः स्वस्त्र वृत्तान्तमङ्गनाः ॥ १९
इत्यसौ वञ्चितः युच्या मूर्ख सुप्त इव द्विपः ।
हास्वीपमानता प्रातः प्रज्ञासु निरवग्रहः ॥ २०


अपि दृष्टौ त्वया मार्गे दम्पती तुरगस्थधितौ
इति पृच्छन्तमवदत्तमसौ लेखहारकः ॥ ३१७ ॥

दर्पादनिशिखो युद्धे जीवशेषः कृतोऽरिभिः ।
वार्ता तद्भ्रातुरानीता मया लेखेन सत्वरम् ॥ ३१८ ॥

इति श्रुत्वा मूढ्मतिः स गत्वा स्वगृहं पुनः ।
पप्रच्छ हासविवशाः स्वस्य़ा वृत्तान्तमङ्गनाः ॥ ३१९

इत्यसौ वञ्चितः युश्या मूर्ख सुप्त इव द्विपः ।
हास्वोपमानता प्रातः प्रज्ञासु निरवग्रहः ॥ ३२०
</poem>
</poem>



{{rule}}
<small>
१."त" ख । २."द्" । ३. "स्मृति" । ४."भा" खा ॥
</small>