"पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४९५" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: <poem> असिन्नवसरे प्रा निज शृङ्गमुजः पुरम् । मान्न... नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाग्रः(अव्यचितम्) :पुटाग्रः(अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{rh|left=१४. रमप्रभायाम् अजराख्यायिका|center= हत्कथामञ्जरी ।|right=४९५}}
{{rh|left=१४. रत्नप्रभायाम् अजराख्यायिका|center= बृहत्कथामञ्जरी ।|right=४९५}}
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:

<poem>
<poem>

असिन्नवसरे प्रा निज शृङ्गमुजः पुरम् ।
असिन्नवसरे प्राप<small><ref>१</ref></small> निजं शृङ्गमुजः पुरम् ।
मान्ने हेमशरं दत्त्वा द्रष्टुं जनकमभ्ययात् ।। ३२१ ॥
भ्रात्रे हेमशरं दत्त्वा द्रष्टुं जनकमभ्ययात् ।। ३२१ ॥
राजा तु ज्ञातवृतान्तः पुत्रं दृष्ट्वा वधूसखम् ।

राजा तु<small><ref>२</ref></small> ज्ञातवृतान्तः पुत्रं दृष्ट्वा वधूसखम् ।
हृष्टो महोत्सवं चक्के सिन्दूरारुणिताङ्गणम् ॥ ३२२ ।।
हृष्टो महोत्सवं चक्के सिन्दूरारुणिताङ्गणम् ॥ ३२२ ।।

याति काले नरपतिः प्रविश्यान्तःपुरै वचः ।
याति काले नरपतिः प्रविश्यान्तःपुरै वचः ।
शुश्राव मधुमत्ताया जायायाः स्वमविभ्रमे ॥ ३२३ ।।
शुश्राव मधुमत्ताया जायायाः स्वप्नविभ्रमे ॥ ३२३ ।।

युत्त्या गुणवती तावन्मिथ्या संदृषिता सती ।
युक्त्त्या गुणवती तावन्मिथ्या संदृषिता सती ।
चिन्तनीयस्तु तत्पुत्रः श्रुत्वेति प्रययौ नृपः ॥ ३२४ ॥
चिन्तनीयस्तु तत्पुत्रः श्रुत्वेति प्रययौ नृपः ॥ ३२४ ॥

भूगृहात्तामयोद्धृत्य प्रसाद्य निजबल्लभाम् ।
भूगृहात्तामयोद्धृत्य प्रसाद्य निजबल्लभाम् ।
संजातप्रत्ययो राजा यौवराज्ये सुतं व्यधात् ।। ३२५ ॥
संजातप्रत्ययो राजा यौवराज्ये सुतं व्यधात् ।। ३२५ ॥

(अन्तःपुरेभ्यः कुषितं पुत्रेभ्यश्च न्यबास्यत्
(<small><ref>३</ref></small>अन्तःपुरेभ्यः कुषितं पुत्रेभ्यश्च न्यवारयत्
यलागुणवरा देवी तत्पुत्रश्च नराधिपम् ॥ ३२६ ॥
यत्नाद्गुणवरा देवी तत्पुत्रश्च नराधिपम् ॥ ३२६ ॥
अत्रान्तरे समभ्यायात्स विनोऽन्तःपुराधिपः

खात्वा पुण्येषु तीर्थेषुः नानावतऋशाकृतिः ॥ ३१७॥
अत्रान्तरे समभ्यायात्स विप्रोऽन्तःपुराधिपः
त्रात्वा पुण्येषु तीर्थेषुः नानाव्र्तऋशाकृतिः ॥ ३१७॥

संपूज्य तं महीपालः पश्यञ्शृङ्गभुजं सुतम् ।
संपूज्य तं महीपालः पश्यञ्शृङ्गभुजं सुतम् ।
विजिताशेषपातालं जहर्ष दयितासखः) ॥ १२८ ॥
विजिताशेषपातालं जहर्ष दयितासखः ॥ १२८ ॥

इत्येवं शीलशालिन्यो देव भर्तृहिते रताः ।
इत्येवं शीलशालिन्यो देव भर्तृहिते रताः ।
कुलालंकरणं कान्ताः सन्ति रूपशिखा यथा ॥ ३९९ ।।
कुलालंकरणं कान्ताः सन्ति रूपशिखा यथा ॥ ३२९ ।।
इति रूपशिखाख्यायिका ॥ ७ ॥
इति रूपशिखाख्यायिका ॥ ७ ॥
श्रुत्वा हरिशिलेनेति कथितं नरवाहनः ।
रजनमासखः प्रायारिस्तुरन्तःपुरं कृती ॥ ३३० ।।
तत्र प्रणम्य वत्सेशं देव्याः च स मधूत्सवम् ।
भेजे वयस्यसहितो दयितानन्दनिर्भरः ।। ३६१ ।।
निजमन्तःपुरं गत्वा रलपर्यशमास्थितः
रत्नप्रभाविन्यस्तपूर्वदेहो रराज सः ॥ ३२ ॥


श्रुत्वा हरिशिखेनेति कथितं नरवाहनः ।
रत्नप्रभासखः प्रायारिस्तुरन्तःपुरं कृती ॥ ३३० ।।

तत्र प्रणम्य वत्सेशं देव्यौ च स मधूत्सवम् ।
भेजे वयस्यसहितो दयितानन्दनिर्भरः ।। ३३१ ।।

निजमन्तःपुरं गत्वा रत्नपर्यङ्कमास्थितः
रत्नप्रभाङ्कविन्यस्तपूर्वदेहो रराज सः ॥ ३३२ ॥
</poem>
</poem>



{{rule}}
<small>
१."प्य" ख । २. "प्यज्ञा" ख । ३.एतत्कोठान्तर्गतपाठः ख्-पुस्तके त्रुटितः ॥
</small>