"पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४९७" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: <poem> विप्रो विभूतिलोमाख्यो वाराणस्यामभूत्पुरा... नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाग्रः(अव्यचितम्) :पुटाग्रः(अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{rh|left=१४. रत्नप्रभायाम् अजराख्यायिका ।।|center= बहत्कथामवारी ।।|right=४९७}}
{{rh|left=१४. रत्नप्रभायाम् अजराख्यायिका |center= बहत्कथामञ्जरी ॥ |right=४९७}}
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:

<poem>
<poem>

विप्रो विभूतिलोमाख्यो वाराणस्यामभूत्पुरा ।
विप्रो विभूतिलोमाख्यो वाराणस्यामभूत्पुरा ।
दरिद्रश्च कुलीनामां नित्यं हि श्रीः परामुखी ।। ३४६ ।।
दरिद्रश्च कुलीनामां नित्यं हि श्रीः परामुखी ।। ३४६ ।।

धनितो रूपसंपन्नान्स दृष्ट्वा पर्यतज्यतः
धनितो रूपसंपन्नान्स दृष्ट्वा पर्यतज्यत
किमहं विहितो धात्रा शुष्ककुल इव द्रुमः ॥ ३४७ ॥
किमहं विहितो धात्रा शुष्ककुब्ज इव द्रुमः ॥ ३४७ ॥
इति संचिन्त्य स ययौ रूपद्रविणकासया

इति संचिन्त्य स ययौ रूपद्रविणकाङ्क्षया
मानी तपोवने तीव्रतपःक्षपितविग्रहः ॥ ३४८।।
मानी तपोवने तीव्रतपःक्षपितविग्रहः ॥ ३४८।।

अनेकसयमक्षामं तमेत्य त्रिदिवेश्वरः।
अनेकसयमक्षामं तमेत्य त्रिदिवेश्वरः।
उवाच जम्बुकाकारः पूतिविखवणाकुलः(1) ॥ ३४९ ॥
उवाच जम्बुकाकारः पूतिविस्त्रवणाकुलः(?) ॥ ३४९ ॥

(अहो नैवास्ति संतोवः कस्यचिद्भगवान्द्रिजः ।
(<small><ref>१</ref></small>अहो नैवास्ति संतोवः कस्यचिद्भगवान्द्विजः ।
धनार्थी पुण्यमात्मानमिदं न बहु मन्यसे) ॥ ३६० ।।
धनार्थी पुण्यमात्मानमिदं न बहु मन्यसे) ॥ ३५० ।।
अहो सुकृति राजा यस्त्वां मानुषयोनिजः ।

ब्रामणश्च तपखी च स्पृहणीयोऽसि सुबतः ।। ३६.१
अहो सुकृतिनं<small><ref>२</ref></small> राजा यस्त्वां मानुषयोनिजः ।
अहो धन्योऽसि यचाखुर्न मण्डूको न कुछुटः
ब्रामणश्च तपस्वी च स्पृहणीयोऽसि सुव्रतः ।। ३५१
न पुष्कलो न चाण्डालो न कुष्टी न अडोऽपि वा ॥ ३९२ ।।

अहो धन्योऽसि यन्नाखुर्न मण्डूको न कुक्कुटः
न पुष्कलो न चाण्डालो न कुष्टी न जडोऽपि वा ॥ ३५२ ।।

इति तस्य वचः श्रुत्वा विचिन्य मनसा क्षणाम् ।
इति तस्य वचः श्रुत्वा विचिन्य मनसा क्षणाम् ।
सत्यमेतदिति ज्ञात्वा त्यक्तकामो ययौ गृहान् ॥ ३९३ ।।
सत्यमेतदिति ज्ञात्वा त्यक्तकामो ययौ गृहान् ॥ ३५३ ।।

इति बुद्धिमता देव देवनस्खलिता मतिः ।
इति बुद्धिमतां देव देवनस्खलिता मतिः ।
युक्तिमात्रोपदेशेन सहसैव प्रसीदति ॥ ३९४ ।।
युक्तिमात्रोपदेशेन सहसैव प्रसीदति ॥ ३५४ ।।

एवं नर्मकथाभिस्ते कोपयन्तः परस्परम्
एवं नर्मकथाभिस्ते कोपयन्तः परस्परम्
सचिवा नरवाहस्य हसन्तश्च मुदं ययुः ॥ ३.६६
सचिवा नरवाहस्य हसन्तश्च मुदं ययुः ॥ ३५५
ततो रत्नप्रभा प्राह (धन्यो मम प्रियः ।
सर्वे स्निग्धा "यस्यैते सुहृदश्चित्तदर्पणाः ॥ ३५६ ॥
इति रखनभावाक्यं श्रुत्वा पाह) तपन्तकः !
देवि धन्या वयं येषां भक्तिः श्रीनरचाहने ।। ३९७


ततो रत्नप्रभा प्राह <small><ref>३</ref></small>धन्यो बत मम प्रियः ।
सर्वे स्निग्धा""""""यस्यैते सुहृदश्चित्तदर्पणाः ॥ ३५६ ॥

इति रखनप्रभावाक्यं श्रुत्वा पाह तपन्तकः !
देवि धन्या वयं येषां भक्तिः श्रीनरचाहने ।। ३५७
</poem>
</poem>



{{rule}}
<small>
१.एतत्कोष्ठान्तर्गतपाठः ख्-पुस्तके त्रुतितः । २. "ना राज्ञा यस्त्वंलमुपय्जितः" ख । एतत्कोष्ठान्तर्गतपाठः ख्-पुस्तके त्रुटितः ॥
</small>