"ऋग्वेदः सूक्तं १०.१६८" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १:
वातस्य नु महिमानं रथस्य रुजन्नेति सतनयन्नस्यघोषः |
दिविस्प्र्ग यात्यरुणानि कर्ण्वन्नुतो एति पर्थिव्यारेणुमस्यन ॥
सं परेरते अनु वातस्य विष्ठा ऐनं गछन्ति समनं नयोषाः |
ताभिः सयुक सरथं देव ईयते.अस्य विश्वस्यभुवनस्य राजा ॥
अन्तरिक्षे पथिभिरीयमानो न नि विशते कतमच्चनाहः |
अपां सखा परथमजा रतावा कव सविज्जातः कुत आबभूव ॥
 
आत्मा देवानां भुवनस्य गर्भो यथावशं चरति देवेषः |
घोषा इदस्य शर्ण्विरे न रूपं तस्मै वातायहविषा विधेम ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१६८" इत्यस्माद् प्रतिप्राप्तम्