"ऋग्वेदः सूक्तं १०.१६८" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
वातस्य नु महिमानं रथस्य रुजन्नेति सतनयन्नस्यघोषःस्तनयन्नस्य घोषः
दिविस्पृग्यात्यरुणानि कृण्वन्नुतो एति पृथिव्या रेणुमस्यन् ॥१॥
दिविस्प्र्ग यात्यरुणानि कर्ण्वन्नुतो एति पर्थिव्यारेणुमस्यन ॥
सं परेरतेप्रेरते अनु वातस्य विष्ठा ऐनं गछन्तिगच्छन्ति समनं नयोषाःन योषाः
ताभिः सयुक सरथंसयुक्सरथं देव ईयते.अस्यईयतेऽस्य विश्वस्य विश्वस्यभुवनस्यभुवनस्य राजा ॥२॥
अन्तरिक्षे पथिभिरीयमानो न नि विशते कतमच्चनाहः ।
अपां सखा परथमजाप्रथमजा रतावाऋतावा कवक्व सविज्जातःस्विज्जातः कुत आबभूव बभूव ॥३॥
आत्मा देवानां भुवनस्य गर्भो यथावशं चरति देवेषःदेव एषः
घोषा इदस्य शर्ण्विरेशृण्विरे न रूपं तस्मै वातायहविषावाताय हविषा विधेम ॥४॥
 
आत्मा देवानां भुवनस्य गर्भो यथावशं चरति देवेषः ।
घोषा इदस्य शर्ण्विरे न रूपं तस्मै वातायहविषा विधेम ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१६८" इत्यस्माद् प्रतिप्राप्तम्