"पृष्ठम्:शिवगीता.djvu/11" इत्यस्य संस्करणे भेदः

No edit summary
 
पुटाग्रः(अव्यचितम्) :पुटाग्रः(अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{rh|left='''८'''|center='''शिवगीता ।'''|right= '''[ अध्यायः १'''}}
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{rh|left='''८'''|center='''शिवगीता ।'''|right= '''[ अध्यायः १'''}}
<poem>
<poem>
{{bold|
{{bold|
पङ्क्तिः ७: पङ्क्तिः ६:
</poem>
</poem>
{{rule}}
{{rule}}
जातेति शेषः । स महापापौघः पञ्चमहापापानि अन्यानि पापानि तेषां समुदायश्च तेषां कोटिभिर्ग्रस्तोऽपि विमुच्यते । ‘मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः” । "अपि चेत्सुदुराचारो भजते मामनन्यभाक् । साधुरेव स मन्तव्यः” इत्यादिस्मृतेः । नन्वेवंविघेषु पापेषु सत्सु कथं भक्तिर्भविष्यतीति कुतर्को न विघेयः । अस्मिन् जन्मनि जातया प्रवर्धमानया शिवभक्त्या प्राग्भवीयं तादृशं किंचित्कारणमर्थापत्त्या कल्प्यते । तत्कारणं तानि सर्वाणि पापानि पराणुद्य स्वकार्यभूतां भक्तिं जनयति । सा भक्तिस्तान्यनारब्धफलानि सर्वपापानि नाशयतीति कल्प्यते । अन्यथा “धर्मण पापमपनुदति” इत्यादिबहुश्रुतिस्मृतिव्याकोपः प्रसज्येतेति दिक् ॥ २० ॥ तस्मात्कारणादन्यो विमूढधीरपि शिवभक्त्यापि न विमुच्यते एतादृशः को वा । न कोऽपीत्यर्थः । परमपापिष्ठोऽपि शिवभक्तया संसारबन्धनान्मुक्तो भवतीति भावः ।। २१ ॥ कैमुतिकन्यायमुदाहरति--नियमादिति । द्रोहं द्वेषं चेद्यदि नियमात्करोति तस्यापि द्रोग्धुर्वाप्यसौ शिवः प्रसन्नः सन् वाञ्छितं फलं यच्छति । एवं सति भक्तिं कुर्वतस्तु वाञ्छितं यच्छतीति किमु वक्तव्यमिति भावः । अत्र माध्वाः भक्तिरेव भगवत्प्रसादंप्रति कारणं द्वेषादिकं तु नरकसाधनमित्याहुः । तदसत् । भागवते पूतनामुपक्रम्योक्तम्---'पूतना लोकबालघ्नी राक्षसी रुधिराशना । जिघांसयापि हरये स्तनं दत्त्वाऽप सद्रतिम्' अन्यञ्च "गोप्यः कामाद्भयात्कंसो द्वेषाचैद्यादयो नृपाः । कामं क्रोधं भयं स्न्नेहमैक्य सौहृदमेव च । नित्र्यं हरौ विदघतो यान्ति मन्मयतां हि ते ॥” इत्यादिविरोधात् ॥२२॥
जातेति शेषः । स महापापौघः पञ्चमहापापानि अन्यानि पापानि तेषां समुदायश्च तेषां कोटिभिर्ग्रस्तोऽपि विमुच्यते । ‘मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः” । "अपि चेत्सुदुराचारो भजते मामनन्यभाक् । साधुरेव स मन्तव्यः” इत्यादिस्मृतेः । नन्वेवंविघेषु पापेषु सत्सु कथं भक्तिर्भविष्यतीति कुतर्को न विघेयः । अस्मिन् जन्मनि जातया प्रवर्धमानया शिवभक्त्या प्राग्भवीयं तादृशं किंचित्कारणमर्थापत्त्या कल्प्यते । तत्कारणं तानि सर्वाणि पापानि पराणुद्य स्वकार्यभूतां भक्तिं जनयति । सा भक्तिस्तान्यनारब्धफलानि सर्वपापानि नाशयतीति कल्प्यते । अन्यथा “धर्मेण पापमपनुदति” इत्यादिबहुश्रुतिस्मृतिव्याकोपः प्रसज्येतेति दिक् ॥ २० ॥ तस्मात्कारणादन्यो विमूढधीरपि शिवभक्त्यापि न विमुच्यते एतादृशः को वा । न कोऽपीत्यर्थः । परमपापिष्ठोऽपि शिवभक्तया संसारबन्धनान्मुक्तो भवतीति भावः ।। २१ ॥ कैमुतिकन्यायमुदाहरति--नियमादिति । द्रोहं द्वेषं चेद्यदि नियमात्करोति तस्यापि द्रोग्धुर्वाप्यसौ शिवः प्रसन्नः सन् वाञ्छितं फलं यच्छति । एवं सति भक्तिं कुर्वतस्तु वाञ्छितं यच्छतीति किमु वक्तव्यमिति भावः । अत्र माध्वाः भक्तिरेव भगवत्प्रसादंप्रति कारणं द्वेषादिकं तु नरकसाधनमित्याहुः । तदसत् । भागवते पूतनामुपक्रम्योक्तम्---"पूतना लोकबालघ्नी राक्षसी रुधिराशना । जिघांसयापि हरये स्तनं दत्त्वाऽपि सद्गतिम्" अन्यञ्च "गोप्यः कामाद्भयात्कंसो द्वेषाचैद्यादयो नृपाः । कामं क्रोधं भयं स्न्नेहमैक्यं सौहृदमेव च । नित्र्यं हरौ विदघतो यान्ति मन्मयतां हि ते ॥” इत्यादिविरोधात् ॥२२॥
"https://sa.wikisource.org/wiki/पृष्ठम्:शिवगीता.djvu/11" इत्यस्माद् प्रतिप्राप्तम्