"पृष्ठम्:शिवगीता.djvu/13" इत्यस्य संस्करणे भेदः

No edit summary
पुटाग्रः(अव्यचितम्) :पुटाग्रः(अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{rh|left='''१०'''|center='''शिवगीता ।'''|right= '''[ अध्यायः १'''}}
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{rh|left='''१०'''|center='''शिवगीता ।'''|right= '''[ अध्यायः १'''}}
<poem>
<poem>
{{bold|किंतु यस्यास्ति दुरितं कोटिजन्मसु संचितम् ।
{{bold|किंतु यस्यास्ति दुरितं कोटिजन्मसु संचितम् ।
पङ्क्तिः १३: पङ्क्तिः १२:
</poem>
</poem>
{{rule}}
{{rule}}
चनं देवतामित्यर्थः । मृगतृष्णिकां मृगजलम् । परमार्थतोऽभेदेऽपि व्यावहारिकभेदाभिप्रायेणोक्तमिति भावः ॥ २८ ॥ ननु यदीश्वरस्य पूजादिकमतिसुलभं महाफलं च तर्हि देही तदनादरेण संसारे किमिति भ्राम्यतीत्यत आह--किंत्विति । अयमर्थः । सौलभ्येन महाफलप्राप्तिरूपः मोहेनाज्ञानेन अन्धं विचारशून्यं चेतो यस्य स तथाभूतस्तस्य ॥ २९ । सौकर्यान्तरमाह-नेति । यत्रास्योपासकस्य चित्तं रमते प्रसन्नं भवति तत्र स्वात्मत्वेन शिवस्य केवलं ध्यानेन ध्यानमात्रेणेत्यर्थः । शिवसायुज्यं प्राप्नुयात् । ततः क्रमेण शुद्धमुक्तिमपि ३० ॥ इदं स्वात्मत्वेनोपासनं प्राकृतप्रभूणां प्रतिकूलं नतु सर्वज्ञस्येश्वरस्येत्याह-अतीति । अतिस्वल्पतरे अायुःश्रियौ यस्य स तथा । भूतेशस्य शिवस्यांशभूतो महाराजः सोऽधिपो यस्य स तथा । माण्डलिक इत्यर्थः । एतादृशः स तु अहं राजेतिवादिनं सान्वयं पुत्रपौत्रादियुक्तं हन्ति ॥ ३१ एवं क्षुद्रप्रभोः स्थितिं प्रतिपाद्य महाप्रभोः शिवस्य स्थितिमाह सार्धेन-कर्तेति ।। "भुवनस्य कर्ता” इति श्रुतेः । अक्षयेति ।। "एतावानस्य महिमा' इति श्रुतेः।
चनं देवतामित्यर्थः । मृगतृष्णिकां मृगजलम् । परमार्थतोऽभेदेऽपि व्यावहारिकभेदाभिप्रायेणोक्तमिति भावः ॥ २८ ॥ ननु यदीश्वरस्य पूजादिकमतिसुलभं महाफलं च तर्हि देही तदनादरेण संसारे किमिति भ्राम्यतीत्यत आह--किंत्विति । अयमर्थः । सौलभ्येन महाफलप्राप्तिरूपः मोहेनाज्ञानेन अन्धं विचारशून्यं चेतो यस्य स तथाभूतस्तस्य ॥ २९ । सौकर्यान्तरमाह-नेति । यत्रास्योपासकस्य चित्तं रमते प्रसन्नं भवति तत्र स्वात्मत्वेन शिवस्य केवलं ध्यानेन ध्यानमात्रेणेत्यर्थः । शिवसायुज्यं प्राप्नुयात् । ततः क्रमेण शुद्धमुक्तिमपि ३० ॥ इदं स्वात्मत्वेनोपासनं प्राकृतप्रभूणां प्रतिकूलं नतु सर्वज्ञस्येश्वरस्येत्याह-अतीति । अतिस्वल्पतरे आयुःश्रियौ यस्य स तथा । भूतेशस्य शिवस्यांशभूतो महाराजः सोऽधिपो यस्य स तथा । माण्डलिक इत्यर्थः । एतादृशः स तु अहं राजेतिवादिनं सान्वयं पुत्रपौत्रादियुक्तं हन्ति ॥ ३१ एवं क्षुद्रप्रभोः स्थितिं प्रतिपाद्य महाप्रभोः शिवस्य स्थितिमाह सार्धेन-कर्तेति ।। "भुवनस्य कर्ता” इति श्रुतेः । अक्षयेति ।। "एतावानस्य महिमा" इति श्रुतेः।
"https://sa.wikisource.org/wiki/पृष्ठम्:शिवगीता.djvu/13" इत्यस्माद् प्रतिप्राप्तम्