"पृष्ठम्:शिवगीता.djvu/14" इत्यस्य संस्करणे भेदः

No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १४: पङ्क्तिः १४:
</poem>
</poem>
{{rule}}
{{rule}}
यं कंचन अापाततः श्रुतवेदान्तमपीत्यर्थः । तादात्म्यभाजं सायुज्यभाजमिल्यर्थः । इदमुपासनं क्रममुक्तिपरम् । पञ्चम्या मुक्तेरग्रे वक्ष्यमाणत्वादिति भावः ॥ ३२ अन्तःकरणशुद्धावुपायान्तरं प्रतिजानीते-धर्मार्थेति । पारं सिद्धिम् ॥ ३३ ।।॥ यदुपक्रान्तं व्रतं तस्य विधिमाह--कृत्वेति । दीक्षा नाम । विरजामिति । विगतं रजः पापं येषां ते विरजसः निष्पापाः । विरजसः 'तत्करोति' इति ण्यन्तात्पचाद्यच् । “णाविष्ठवत् इति टिलोप इति सर्व स्वकारप्रभृतयः । वस्तुतस्त्वकारान्तोऽपि रजशब्दोऽस्ति । "रजोऽयं रजसा सार्धं स्त्रीपुष्पगुणधूलिषु” इति कोशात् ॥३४॥ ततः किं स्यादित्यत आहसंत्यज्येति । तेन व्रतेन मर्त्यत्वं मरणधर्मत्वं संत्यज्य शैवीं शिवसाक्षात्कारयोग्याम् । दृश्यतां प्रत्यक्षत्वमेत्य प्राप्य वः युष्मभ्यं कैवल्यं परमसुक्तिम् ॥३५॥। रामायेति । कुम्भसंभवोऽगस्त्यः यद्दीक्षादिकम् । भक्तियोगो विद्यते येषां ते तथोक्त्ताः सन्तः शूणुध्वं शृणुतेत्यर्थः ॥३६॥ इतेि श्रीशिवगीताबालानन्दिनीव्याख्यायां प्रथमोऽध्यायः ॥ १ ॥
यं कंचन आपाततः श्रुतवेदान्तमपीत्यर्थः । तादात्म्यभाजं सायुज्यभाजमित्यर्थः । इदमुपासनं क्रममुक्तिपरम् । पञ्चम्या मुक्तेरग्रे वक्ष्यमाणत्वादिति भावः ॥ ३२ अन्तःकरणशुद्धावुपायान्तरं प्रतिजानीते-धर्मार्थेति । पारं सिद्धिम् ॥ ३३ यदुपक्रान्तं व्रतं तस्य विधिमाह--कृत्वेति । दीक्षा नाम । विरजामिति । विगतं रजः पापं येषां ते विरजसः निष्पापाः । विरजसः 'तत्करोति' इति ण्यन्तात्पचाद्यच् । “णाविष्ठवत् इति टिलोप इति सर्व स्वकारप्रभृतयः । वस्तुतस्त्वकारान्तोऽपि रजशब्दोऽस्ति । "रजोऽयं रजसा सार्धं स्त्रीपुष्पगुणधूलिषु” इति कोशात् ॥३४॥ ततः किं स्यादित्यत आह - संत्यज्येति । तेन व्रतेन मर्त्यत्वं मरणधर्मत्वं संत्यज्य शैवीं शिवसाक्षात्कारयोग्याम् । दृश्यतां प्रत्यक्षत्वमेत्य प्राप्य वः युष्मभ्यं कैवल्यं परममुक्तिम् ॥३५॥ रामायेति । कुम्भसंभवोऽगस्त्यः यद्दीक्षादिकम् । भक्तियोगो विद्यते येषां ते तथोक्त्ताः सन्तः शूणुध्वं शृणुतेत्यर्थः ॥३६॥ इति श्रीशिवगीताबालानन्दिनीव्याख्यायां प्रथमोऽध्यायः ॥ १ ॥
"https://sa.wikisource.org/wiki/पृष्ठम्:शिवगीता.djvu/14" इत्यस्माद् प्रतिप्राप्तम्