"ऋग्वेदः सूक्तं १०.१३४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १४६:
उभे यदिन्द्र रोदसी इति षट्पदाः षष्ठस्याह्नो रूपं तेन षष्ठमहरारभन्ते सन्तत्यै.........श्येनो भवति। श्येनो ह वै पूर्वप्रेतानि वयांस्याप्नोति पूर्वप्रेतानीव वै पूर्वाण्यहानि तेषामाप्त्यै श्येनः क्रियते। श्येनो वा एतदहः सम्पारयितुमर्हति स हि वयसामाशिष्ठस्तस्यानपहननाय सम्पारणायैतत् क्रियतेऽन्तो हि षष्ठं चाहः सप्तमं च - तां.ब्रा. [https://sa.wikisource.org/s/tvy १३.१०.१४]
 
१०.१३४.६ दीर्घं ह्यंकुशोह्यंकुशं यथा इति
 
[https://puranastudy.page.tl/Aghora-_Anka-_-Ankusha-%26%232309%3B%26%232328%3B%26%232379%3B%26%232352%3B-_-%26%232309%3B%26%232306%3B%26%232325%3B-_-%26%232309%3B%26%232306%3B%26%232325%3B%26%232369%3B%26%232358%3B.htm अङ्कुशोपरि टिप्पणी]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१३४" इत्यस्माद् प्रतिप्राप्तम्