"पृष्ठम्:शिवगीता.djvu/15" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः ४: पङ्क्तिः ४:
{{bold|किमर्थमागतोऽगस्त्यो रामचन्द्रस्य संनिधिम् ।
{{bold|किमर्थमागतोऽगस्त्यो रामचन्द्रस्य संनिधिम् ।
कथं वा विरजां दीक्षां कारयामास राघवम् ॥ १ ॥
कथं वा विरजां दीक्षां कारयामास राघवम् ॥ १ ॥
ततः किमाप्तवान्-रामः फलं तद्वक्त्तुमर्हसि ।
ततः किमाप्तवान्-रामः फलं तद्वक्त्तुमर्हसि ।}}
{{center|'''सूत उवाच ।'''}}}}
{{gap}}{{gap}}{{gap}}'''सूत उवाच ।'''
{{bold|रावणेन यदा सीतापहृता जनकात्मजा ।।
{{bold|रावणेन यदा सीतापहृता जनकात्मजा ।।
तदा वियोगदु:खेन विलपन्नास राघवः ॥ २ ॥
तदा वियोगदु:खेन विलपन्नास राघवः ॥ २ ॥
"https://sa.wikisource.org/wiki/पृष्ठम्:शिवगीता.djvu/15" इत्यस्माद् प्रतिप्राप्तम्