"ऋग्वेदः सूक्तं १०.१६९" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
मयोभूर्वातो अभि वातूस्रा ऊर्जस्वतीरोषधीरारिशन्ताम |
पीवस्वतीर्जीवधन्याः पिबन्त्ववसाय पद्वतेरुद्र मर्ळ ||
याः सरूपा विरूपा एकरूपा यासामग्निरिष्ट्यानामानि वेद |
या अङगिरसस्तपसेह चक्रुस्ताभ्यःपर्जन्य महि शर्म यछ ||
या देवेषु तन्वमैरयन्त यासां सोमो विश्वा रूपाणिवेद |
ता अस्मभ्यं पयसा पिन्वमानाः परजावतीरिन्द्रगोष्ठे रिरीहि ||
 
परजापतिर्मह्यमेता रराणो विश्वैर्देवैः पित्र्भिःसंविदानः |
शिवाः सतीरुप नो गोष्ठमाकस्तासांवयं परजया सं सदेम ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१६९" इत्यस्माद् प्रतिप्राप्तम्