"पृष्ठम्:शिवगीता.djvu/18" इत्यस्य संस्करणे भेदः

No edit summary
पुटाग्रः(अव्यचितम्) :पुटाग्रः(अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{rh|center='''बालानन्दिनीव्याख्यासहिता ।'''|right= '''१५'''}}
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{rh|center='''बालानन्दिनीव्याख्यासहिता ।'''|right= '''१५'''}}
<poem>
<poem>
{{bold|
{{bold|
नीलेन्दीवरनीकाशनयनद्वयशोभिता ।
नीलेन्दीवरनीकाशनयनद्वयशोभिता ।
मत्तकोकिलसंल्लापा मत्तद्विरदगामिनी ॥ १२ ॥
मत्तकोकिलसंल्लापा मत्तद्विरदगामिनी ॥ १२ ॥
कटाक्षैरर्नुगृह्णाति मां पञ्चेषुशरोत्तमैः ।
कटाक्षैरनुगृह्णाति मां पञ्चेषुशरोत्तमैः ।
इति यां मन्यते मूर्खः स च पञ्चेषुशासितः ॥ १३ ॥
इति यां मन्यते मूर्खः स च पञ्चेषुशासितः ॥ १३ ॥
तस्या विवेकं वक्ष्यामि श्रृणुष्वावहितो नृप ।
तस्या विवेकं वक्ष्यामि श्रृणुष्वावहितो नृप ।
पङ्क्तिः १३: पङ्क्तिः १२:
</poem>
</poem>
{{rule}}
{{rule}}
यस्याः सा । ११ ॥ नीलेति। नीलेन्दीवरस्य सदृशं नीलेन्दीवरनीकाशमित्यस्वपदविग्रहः । मयूरव्यंसकादित्वात्समासः । तथाविधनयनद्वयेन शोभिता । संलापो भाषणम् १२ कटाक्षैरिति । कटाक्षैरपाङ्गवीक्षणैः पञ्चेषुर्मदनंस्तस्य शरेभ्योऽप्युत्तमैः । अनुगृह्वाति स्वकीयत्वेनाङ्गीकरोतेि । स पद्धेषुणा शासितो वशीकृत: अतएव मूर्खः ॥ १३ ॥। तस्याः स्त्रिया विचारम् । अवहितो दत्तचित्तः । तस्या विवेकं वक्ष्यामीत्युत्तं तदेवाह-नचेति । तस्यास्तस्य च शरीरे चेतनत्वेनावस्थित एष परमात्मैव । स च न स्त्री न च पुमान् न वायं नपुंसकः । इमाः संज्ञा अवयविनामेव । अयममूर्तः परिच्छेदरहितः । अतएव पूर्णः द्रष्टा । ननु सर्वस्य द्रष्टृत्वे सुखदुःखादिप्रसङ्गः स्यादितिचेन्न । साक्षी निर्लेपः । जीवनं प्राणधारणं तस्य निर्वहितृत्वात् सजीवनः । यत्सत्तानुविद्धतया प्राणेन्द्रियादयः प्रवर्तन्त इति भावः । एतादृशः परमात्मा न शोकार्ह इति भावः ।। १४ ननु जीवः परमात्मैव चेत्तं न शोचामि किंतु तदुपाधिं देहं शोचामीति चेन्मैवमिल्याह-या तन्वङ्गीति । मलपिण्ड एव आत्मा स्वरूपं यस्याः सा या तवाभिमता सा न प्रश्यति । यत्किंचिन्न शृणोति न जिघ्रति ।
यस्याः सा । ११ ॥ नीलेति। नीलेन्दीवरस्य सदृशं नीलेन्दीवरनीकाशमित्यस्वपदविग्रहः । मयूरव्यंसकादित्वात्समासः । तथाविधनयनद्वयेन शोभिता । संलापो भाषणम् १२ कटाक्षैरिति । कटाक्षैरपाङ्गवीक्षणैः पञ्चेषुर्मदनंस्तस्य शरेभ्योऽप्युत्तमैः । अनुगृह्वाति स्वकीयत्वेनाङ्गीकरोति । स पञ्चेषुणा शासितो वशीकृत: अतएव मूर्खः ॥ १३ ॥। तस्याः स्त्रिया विचारम् । अवहितो दत्तचित्तः । तस्या विवेकं वक्ष्यामीत्युक्तं तदेवाह-नचेति । तस्यास्तस्य च शरीरे चेतनत्वेनावस्थित एष परमात्मैव । स च न स्त्री न च पुमान् न वायं नपुंसकः । इमाः संज्ञा अवयविनामेव । अयममूर्तः परिच्छेदरहितः । अतएव पूर्णः द्रष्टा । ननु सर्वस्य द्रष्टृत्वे सुखदुःखादिप्रसङ्गः स्यादितिचेन्न । साक्षी निर्लेपः । जीवनं प्राणधारणं तस्य निर्वहितृत्वात् सजीवनः । यत्सत्तानुविद्धतया प्राणेन्द्रियादयः प्रवर्तन्त इति भावः । एतादृशः परमात्मा न शोकार्ह इति भावः १४ ननु जीवः परमात्मैव चेत्तं न शोचामि किंतु तदुपाधिं देहं शोचामीति चेन्मैवमित्याह-या तन्वङ्गीति । मलपिण्ड एव आत्मा स्वरूपं यस्याः सा या तवाभिमता सा न प्रश्यति । यत्किंचिन्न शृणोति न जिघ्रति ।
"https://sa.wikisource.org/wiki/पृष्ठम्:शिवगीता.djvu/18" इत्यस्माद् प्रतिप्राप्तम्