"पृष्ठम्:शिवगीता.djvu/19" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १०: पङ्क्तिः १०:
</poem>
</poem>
{{rule}}
{{rule}}
अतः काष्ठवज्जडेति भावः ॥ १५ ॥ चर्मेति । हे राघव, तस्यास्तनुर्देहः चर्ममात्रा तदन्तर्मांसरक्तादिकास्ति । न तत्र स्पृहणीयं किमप्यस्तीति बुद्ध्या वीक्षस्व आलोचय । आलोचनस्य फलमाह-येति। या प्राणादप्यधिका सा तवैव घृणास्पदं जुगुप्साविषयः स्यात् । तस्मात्स्त्र्यादिदेहमविचाररमणीयमिति भावः । जुगुप्सिते शोको न कार्य इति भावः ॥१६॥ शोकपरिहारे युक्त्यन्तरमाह--जायन्त इति सार्धेन । असंदिग्धेऽपि यदीति प्रयोगः यदि वेदाः प्रमाणमितिवत् । देहिनो नित्यस्यात्मनः पाञ्चभौतिकाः पञ्चमहाभूतविकारा देहा इत्यर्थः । भूतेभ्यो जायन्ते नत्वात्मनः सकाशात् । आत्मनो निर्विकारत्वात्। देहानां भूतकार्यत्वादचेतनत्वम् । तेषु परिपूर्ण आत्मा तु सनातन एकलश्च । औपाधिकनानात्वेऽपि वस्तुत एक एवेत्यर्थः ।। "आत्मा वा इदमेक एवाग्र आसीत्” । "एको देवः सर्वभूतेषु गूढः” इत्यादिश्रुतेः । यद्यस्मात्कारणादेकस्यात्मनो देहात्मनोः संबन्ध आविद्यक एवेतेि भावः ॥१७॥ केति । तत्र तथासति का कान्ता स्त्री । कान्तश्च पुमान् कः। न कोऽप्येवंविधो भेद इत्यर्थः। उपादानाद्ब्रह्मण औपाधिकानां जीवानामुपाधीनां देहानां च जातत्वात् सर्वे सहोदरा एव एकरूपा एवेत्यर्थः ॥ १८ ॥ ननु देहदृष्ट्या तु शोचामीति चेत्तत्राह-निर्मितायामिति । गृहावल्यां गृहपङ्क्तौ निर्मितायां सत्यां तद्वच्छिन्नतां
अतः काष्ठवज्जडेति भावः ॥ १५ ॥ चर्मेति । हे राघव, तस्यास्तनुर्देहः चर्ममात्रा तदन्तर्मांसरक्तादिकास्ति । न तत्र स्पृहणीयं किमप्यस्तीति बुद्ध्या वीक्षस्व आलोचय । आलोचनस्य फलमाह-येति। या प्राणादप्यधिका सा तवैव घृणास्पदं जुगुप्साविषयः स्यात् । तस्मात्स्त्र्यादिदेहमविचाररमणीयमिति भावः । जुगुप्सिते शोको न कार्य इति भावः ॥१६॥ शोकपरिहारे युक्त्यन्तरमाह--जायन्त इति सार्धेन । असंदिग्धेऽपि यदीति प्रयोगः यदि वेदाः प्रमाणमितिवत् । देहिनो नित्यस्यात्मनः पाञ्चभौतिकाः पञ्चमहाभूतविकारा देहा इत्यर्थः । भूतेभ्यो जायन्ते नत्वात्मनः सकाशात् । आत्मनो निर्विकारत्वात्। देहानां भूतकार्यत्वादचेतनत्वम् । तेषु परिपूर्ण आत्मा तु सनातन एकलश्च । औपाधिकनानात्वेऽपि वस्तुत एक एवेत्यर्थः ।। "आत्मा वा इदमेक एवाग्र आसीत्” । "एको देवः सर्वभूतेषु गूढः” इत्यादिश्रुतेः । यद्यस्मात्कारणादेकस्यात्मनो देहात्मनोः संबन्ध आविद्यक एवेति भावः ॥१७॥ केति । तत्र तथासति का कान्ता स्त्री । कान्तश्च पुमान् कः। न कोऽप्येवंविधो भेद इत्यर्थः। उपादानाद्ब्रह्मण औपाधिकानां जीवानामुपाधीनां देहानां च जातत्वात् सर्वे सहोदरा एव एकरूपा एवेत्यर्थः ॥ १८ ॥ ननु देहदृष्ट्या तु शोचामीति चेत्तत्राह-निर्मितायामिति । गृहावल्यां गृहपङ्क्तौ निर्मितायां सत्यां तद्वच्छिन्नतां
"https://sa.wikisource.org/wiki/पृष्ठम्:शिवगीता.djvu/19" इत्यस्माद् प्रतिप्राप्तम्