"पृष्ठम्:रामायणमञ्जरी.pdf/११" इत्यस्य संस्करणे भेदः

No edit summary
पुटाग्रः(अव्यचितम्) :पुटाग्रः(अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{rh|left|center=काव्यमाला।|right}}
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
<poem>
काव्यमाला।
गुणाभिरामः श्रीरामो विरामो वैरिसंपदाम् ।
गुणाभिरामः श्रीरामो विरामो वैरिसंपदाम् ।
जगद्येन हरेर्वक्षः कौस्तुभेनेव राजितम् ॥ १० ॥
जगद्येन हरेर्वक्षः कौस्तुभेनेव राजितम् ॥ १० ॥
पङ्क्तिः २६: पङ्क्तिः २६:
मुनिनाभ्यर्चितस्तत्र पाद्यपूजासनादिभिः ।
मुनिनाभ्यर्चितस्तत्र पाद्यपूजासनादिभिः ।
सोऽवदत्पुण्यपीयूषं दन्तकान्त्या किरन्निव ॥ २२ ॥
सोऽवदत्पुण्यपीयूषं दन्तकान्त्या किरन्निव ॥ २२ ॥
</poem>
"https://sa.wikisource.org/wiki/पृष्ठम्:रामायणमञ्जरी.pdf/११" इत्यस्माद् प्रतिप्राप्तम्