"पृष्ठम्:रामायणमञ्जरी.pdf/१२" इत्यस्य संस्करणे भेदः

No edit summary
पुटाग्रः(अव्यचितम्) :पुटाग्रः(अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{center|रामायणमारी।}}
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
<poem>
रामायणमारी।
अहो सारस्वतः कोऽपि तरुणः करुणावतः ।
अहो सारस्वतः कोऽपि तरुणः करुणावतः ।
अवतीर्य तव मुने प्रसरः सरसः स्वयम् ॥ २३ ॥
अवतीर्य तव मुने प्रसरः सरसः स्वयम् ॥ २३ ॥
पङ्क्तिः २३: पङ्क्तिः २३:
मनुना मनुजेन्द्रेण मूर्ती कीर्तिरिवात्मनः ।। ३३ ।।
मनुना मनुजेन्द्रेण मूर्ती कीर्तिरिवात्मनः ।। ३३ ।।
मणिमन्दिरसंभारप्रभावलयमालिता।
मणिमन्दिरसंभारप्रभावलयमालिता।
कीर्तिकल्लोलिनी कूले बिम्बितेवामरावती ॥ ३४ ॥
कीर्तिकल्लोलिनी कूले बिम्बितेवामरावती ॥ ३४ ॥</poem>
{{rule}}
१. गीतस्वराविष्टपरौ' ग. २. 'रामस्याग्रेऽपि' ग; परंतु अटो लडि दुर्वारत्वेन 's
१. गीतस्वराविष्टपरौ' ग. २. 'रामस्याग्रेऽपि' ग; परंतु अटो लडि दुर्वारत्वेन 's
यताम्' इति स्यात्. ३. 'रसा' क. ४. 'कर्म्या' ग.
यताम्' इति स्यात्. ३. 'रसा' क. ४. 'कर्म्या' ग.
"https://sa.wikisource.org/wiki/पृष्ठम्:रामायणमञ्जरी.pdf/१२" इत्यस्माद् प्रतिप्राप्तम्