"पृष्ठम्:शिवगीता.djvu/24" इत्यस्य संस्करणे भेदः

No edit summary
 
पुटाग्रः(अव्यचितम्) :पुटाग्रः(अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{rh|center='''बालानन्दिनीव्याख्यासहिता ।'''|right= '''२१'''}}
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{rh|center='''बालानन्दिनीव्याख्यासहिता ।'''|right= '''२१'''}}
<poem>
<poem>
{{bold|
{{bold|
पङ्क्तिः १२: पङ्क्तिः ११:
</poem>
</poem>
{{rule}}
{{rule}}
दुःखं वा तेषामेव ॥ ३० ॥। त एवेति । तेषां व्यापकत्वेऽपि अस्मिन्भोगायतने शरीर एवान्तःकरणावच्छेदेन त एव सुखदु:खादि मुञ्जत इत्यर्थः ॥ ३१ । प्रसङ्गाद्भोगायतनभूतानां शरीराणामवान्तरविभागमाह-स्थावरं जंगमं चेति। स्थातु शीलमस्य स्थावरम् । गमनहीनमित्यर्थः । जंगम्यत इति जंगमम् । इत्थं वपुः शरीरं द्विविधम्। तत्र तयोर्भेदयोर्मध्ये ये स्थावरा देहास्ते सूक्ष्मा अतिमन्दा इत्यर्थः । के ते । गुल्मलतादयः ॥३२॥ जंगमानाह--अण्डजा इति । अण्डेभ्यो जाता अण्डजाः पक्षेिसर्पादयश्च । स्वेदजा मशकादयः । उद्भिदन्ति भूमिमित्युद्भिदः तादृशाः सन्तो ये जायन्ते त उद्भिज्जाः पिपीलिकादयः । यद्वा जरायुमुद्भिद्य जायन्त इत्युद्भिज्जाः जराश्युजा इत्यर्थः । अयमेवार्थः साधुः ।। "उद्भिदा यजेत पशुकामः” इत्यत्र लक्षणादोषप्रसक्तौ उद्भिच्छब्दो यागनामधेयमित्युक्तम्, तद्वज्जरायुजनामघेयमिति ज्ञेयम् ॥ ३३ ।।॥ एवं नानाविधदेहप्राप्तौ नियामकमाह--योनिमिति । देहिनः केनचित्पुण्येन शरीरत्वाय शरीरसंबन्धार्थं योनिं स्त्रीगर्भं प्रपद्यन्ते । अन्ये तु पापविशेषेण स्थाणुं स्थाणुप्रभृतिदेहं प्रपद्यन्त इति । तत्र नियामकमाह । यथाकर्म पुण्यापुण्यरूपं तदनतिक्रम्य । यथाश्रुतं वेदुशास्त्राध्ययनसंस्कारमनतिक्रम्येत्यर्थः ॥ ३४ ॥ ननु शरीरत्वाविशेषबिम्बीभूतेश्वरस्यापि भोगः
दुःखं वा तेषामेव ॥ ३० ॥। त एवेति । तेषां व्यापकत्वेऽपि अस्मिन्भोगायतने शरीर एवान्तःकरणावच्छेदेन त एव सुखदु:खादि भुञ्जत इत्यर्थः ॥ ३१ । प्रसङ्गाद्भोगायतनभूतानां शरीराणामवान्तरविभागमाह-स्थावरं जंगमं चेति। स्थातुं शीलमस्य स्थावरम् । गमनहीनमित्यर्थः । जंगम्यत इति जंगमम् । इत्थं वपुः शरीरं द्विविधम्। तत्र तयोर्भेदयोर्मध्ये ये स्थावरा देहास्ते सूक्ष्मा अतिमन्दा इत्यर्थः । के ते । गुल्मलतादयः ॥३२॥ जंगमानाह--अण्डजा इति । अण्डेभ्यो जाता अण्डजाः पक्षिसर्पादयश्च । स्वेदजा मशकादयः । उद्भिदन्ति भूमिमित्युद्भिदः तादृशाः सन्तो ये जायन्ते त उद्भिज्जाः पिपीलिकादयः । यद्वा जरायुमुद्भिद्य जायन्त इत्युद्भिज्जाः जरायुजा इत्यर्थः । अयमेवार्थः साधुः "उद्भिदा यजेत पशुकामः” इत्यत्र लक्षणादोषप्रसक्तौ उद्भिच्छब्दो यागनामधेयमित्युक्तम्, तद्वज्जरायुजनामघेयमिति ज्ञेयम् ॥ ३३ एवं नानाविधदेहप्राप्तौ नियामकमाह--योनिमिति । देहिनः केनचित्पुण्येन शरीरत्वाय शरीरसंबन्धार्थं योनिं स्त्रीगर्भं प्रपद्यन्ते । अन्ये तु पापविशेषेण स्थाणुं स्थाणुप्रभृतिदेहं प्रपद्यन्त इति । तत्र नियामकमाह । यथाकर्म पुण्यापुण्यरूपं तदनतिक्रम्य । यथाश्रुतं वेदुशास्त्राध्ययनसंस्कारमनतिक्रम्येत्यर्थः ॥ ३४ ॥ ननु शरीरत्वाविशेषबिम्बीभूतेश्वरस्यापि भोगः
"https://sa.wikisource.org/wiki/पृष्ठम्:शिवगीता.djvu/24" इत्यस्माद् प्रतिप्राप्तम्