"पृष्ठम्:शिवगीता.djvu/26" इत्यस्य संस्करणे भेदः

No edit summary
 
पुटाग्रः(अव्यचितम्) :पुटाग्रः(अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{rh|center='''बालानन्दिनीव्याख्यासहिता ।'''|right= '''२३'''}}
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{rh|center='''बालानन्दिनीव्याख्यासहिता ।'''|right= '''२३'''}}
<poem>
<poem>
{{bold|
{{bold|
ततो विवेकज्ञानेन न कोऽप्यत्रास्ति दु:खभाक् ।
ततो विवेकज्ञानेन न कोऽप्यत्रास्ति दु:खभाक् ।
ततो विरम दुःखात्त्वं किं मुधा परितप्यसे ॥ ३९ ॥
ततो विरम दुःखात्त्वं किं मुधा परितप्यसे ॥ ३९ ॥
{{center|श्रीराम उवाच ।}}
{{gap}}{{gap}}श्रीराम उवाच ।
मुने सर्वमिदं सत्यं यन्मदग्रे त्वयेरितम् ॥
मुने सर्वमिदं सत्यं यन्मदग्रे त्वयेरितम् ॥
तथापि न जहात्येतत्प्रारब्धादृष्टमुल्बणम् ॥ ४० ॥
तथापि न जहात्येतत्प्रारब्धादृष्टमुल्बणम् ॥ ४० ॥
पङ्क्तिः १३: पङ्क्तिः १२:
</poem>
</poem>
{{rule}}
{{rule}}
दुःखभाग्भवति। तेनान्तःकरणेनोपहितः सन् सुखदु:खयोः कारणमधिष्ठानं भवतीति भेदः । शिवे तु विशेषः । शिवे ब्रह्मणि विश्वं मायया दृश्यते शुक्तौ रजतवत् । तथा जीवस्य सुखदुःखाधिष्ठानत्वमहंकारावच्छिन्नत्वाद्भोक्तृत्वं चोपपद्यते । ईश्वरे तु विवर्ताधिष्ठानत्वेन न कोऽपि सुखदुःखादिसंबन्ध इति भावः ॥३८॥ तत इति । तत अात्मनोऽसङ्गत्वादहंकारादेरध्यस्तत्वाच्च मम सुखदुःखादिसंबन्धो नास्तीत्येवंरूपेण विवेकपूर्वकज्ञानेन कोऽप्यत्र संसारे दु:खभाङ्नास्ति। तस्मात्त्वं मुधा व्यर्थं किं परितप्यसे । दु:खं त्यजेत्यर्थः ।॥ ३९ ॥ भवदुक्तरीत्या जडस्य सर्वस्य मिथ्यात्वेऽपि अात्मनोऽसङ्गत्वेऽपि निश्चिते तथापेि शोको नापसर्पति तत्किमित्याशयेन श्रीराम उवाच-मुने इति । स्पष्टम् । तथाप्येतद्भुज्यमानफलं प्रारब्धं च तददृष्टं च तत् । उल्बणमपरिहार्यत्वात्प्रबलम् । मां न जहाति ॥ ४० ॥ मत्तमिति । नष्टा अविद्याऽज्ञानं यस्य स तं तादृशमपि । दार्ष्टान्तिकमाह-तद्वदिति ॥ ४१ ॥ तत इति । बहुना युक्तायुक्तविचारेण किं । न किंचित्फलमिल्यर्थः । प्रारब्धस्य जडत्वात्प्रारब्धप्रेरकः शिव एव । "फलमत्त उपपत्त्तेः” इत्यधिकरणे तु तथैव प्रति-
दुःखभाग्भवति। तेनान्तःकरणेनोपहितः सन् सुखदु:खयोः कारणमधिष्ठानं भवतीति भेदः । शिवे तु विशेषः । शिवे ब्रह्मणि विश्वं मायया दृश्यते शुक्तौ रजतवत् । तथा जीवस्य सुखदुःखाधिष्ठानत्वमहंकारावच्छिन्नत्वाद्भोक्तृत्वं चोपपद्यते । ईश्वरे तु विवर्ताधिष्ठानत्वेन न कोऽपि सुखदुःखादिसंबन्ध इति भावः ॥३८॥ तत इति । तत आत्मनोऽसङ्गत्वादहंकारादेरध्यस्तत्वाच्च मम सुखदुःखादिसंबन्धो नास्तीत्येवंरूपेण विवेकपूर्वकज्ञानेन कोऽप्यत्र संसारे दु:खभाङ्नास्ति। तस्मात्त्वं मुधा व्यर्थं किं परितप्यसे । दु:खं त्यजेत्यर्थः ।॥ ३९ ॥ भवदुक्तरीत्या जडस्य सर्वस्य मिथ्यात्वेऽपि आत्मनोऽसङ्गत्वेऽपि निश्चिते तथापि शोको नापसर्पति तत्किमित्याशयेन श्रीराम उवाच-मुने इति । स्पष्टम् । तथाप्येतद्भुज्यमानफलं प्रारब्धं च तददृष्टं च तत् । उल्बणमपरिहार्यत्वात्प्रबलम् । मां न जहाति ॥ ४० ॥ मत्तमिति । नष्टा अविद्याऽज्ञानं यस्य स तं तादृशमपि । दार्ष्टान्तिकमाह-तद्वदिति ॥ ४१ ॥ तत इति । बहुना युक्तायुक्तविचारेण किं । न किंचित्फलमिल्यर्थः । प्रारब्धस्य जडत्वात्प्रारब्धप्रेरकः शिव एव । "फलमत्त उपपत्त्तेः” इत्यधिकरणे तु तथैव प्रति-
"https://sa.wikisource.org/wiki/पृष्ठम्:शिवगीता.djvu/26" इत्यस्माद् प्रतिप्राप्तम्