"पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/५९" इत्यस्य संस्करणे भेदः

 
No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
इन्दुदूतम् ।
<poem>इन्दुदूतम् ।
N
N
किंचिहरे भवति च ततस्तत्र दुर्गोऽचलाख्यो
किंचिहरे भवति च ततस्तत्र दुर्गोऽचलाख्यो
पङ्क्तिः २५: पङ्क्तिः २५:
सिद्धद्रङ्गे क्षणमथ सरम्बन्युपेते विलम्ब्य
सिद्धद्रङ्गे क्षणमथ सरम्बन्युपेते विलम्ब्य
राजद्र भुवनविदितं याम्यसि व निमेषात
राजद्र भुवनविदितं याम्यसि व निमेषात
</poem>