"पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२६०" इत्यस्य संस्करणे भेदः

No edit summary
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">उ० उखामुपदधाति । ध्रुवासीति द्वाभ्याम् त्रिष्टुब्बृ. हतीभ्याम् । ध्रुवासि स्थिरासि धरुणा धारिणी च । इदानीमन्यपत्यद्वारेण उखा स्तूयते । य इत उखातो जज्ञे जातः प्रथमं ततोऽनन्तरम् एभ्यो लोकेभ्यो अधि एभ्यो लोकेभ्यः सकाशात् । जातवेदाः जातप्रज्ञानः । स इदानीं गायत्र्या त्रिष्टुभानुष्टुभा च सहितः देवेभ्योऽर्थाय हव्यं हविः वहतु प्रापयतु । प्रजानन्स्वमधिकारं जानानः ॥३४॥
<poem><span style="font-size: 14pt; line-height: 200%">उ० उखामुपदधाति । ध्रुवासीति द्वाभ्याम् त्रिष्टुब्बृ. हतीभ्याम् । ध्रुवासि स्थिरासि धरुणा धारिणी च । इदानीमग्न्यपत्यद्वारेण उखा स्तूयते । य इत उखातो जज्ञे जातः प्रथमं ततोऽनन्तरम् एभ्यो लोकेभ्यो अधि एभ्यो लोकेभ्यः सकाशात् । जातवेदाः जातप्रज्ञानः । स इदानीं गायत्र्या त्रिष्टुभानुष्टुभा च सहितः देवेभ्योऽर्थाय हव्यं हविः वहतु प्रापयतु । प्रजानन्स्वमधिकारं जानानः ॥३४॥
म० 'उलूखल उखां कृत्वोपशयां पिष्ट्वा न्युप्य पुरस्ताद् धुवासीत्युखाम्' (का० १७ । ५ । ४)। पूर्वमुलूखलोपर्युखां तूष्णीं कृत्वा तत उपशयां मृदं पिष्ट्वोखापुरस्ताद्भूमौ प्रक्षिप्य तत्रोखां मन्त्रद्वयेनोपदध्यादिति सूत्रार्थः । उखादेवत्या त्रिष्टुप् । हे उखे, धरुणा जगतो धारयित्री त्वं ध्रुवा स्थिरासि । अथाग्निजनकत्वेनोखा स्तूयते । योऽग्निरितोऽस्या उखायाः सकाशात् प्रथममादौ जातवेदाः जातप्रज्ञानोऽग्निरधिजज्ञे तत एभ्यो योनिभ्यः स्वकारणेभ्योऽरण्यादिभ्योऽधिजज्ञे जायते । सोऽग्निः प्रजानन् स्वाधिकारं प्रकर्षेण जानानः सन् गायत्र्या त्रिष्टुभानुष्टुभेति छन्दत्रयेण देवेभ्यो देवार्थं हव्यमस्मद्धविर्वहतु ॥ ३४ ॥

म० 'उलूखल उखां कृखोपशयां पिष्ट्वा न्युप्य पुरस्ताद् धुवासीत्युखाम्' (का० १७ । ५ । ४)। पूर्वमुलुखलोपर्युखां तूष्णीं कृत्वा तत उपशयां मृदं पिष्ट्वोखापुरस्ताद्भूमौ प्रक्षिप्य तंत्रोखां मन्त्रद्वयेनोपदध्यादिति सूत्रार्थः । उखादेवत्या त्रिष्टुप् । हे उखे, धरुणा जगतो धारयित्री वं ध्रुवा स्थिरासि । अथाग्निजनकलेनोखा स्तूयते । योऽग्निरितोऽस्या उखायाः सकाशात् प्रथममादौ जातवेदाः जातप्रज्ञानोऽग्निरधिजज्ञे तत एभ्यो योनिभ्यः खकारणेभ्योऽरण्यादिभ्योऽधिजज्ञे जायते । सोऽग्निः प्रजानन् खाधिकार प्रकर्षण जानानः सन् गायत्र्या त्रिष्टुभानुष्टुभति छन्दत्रयेण देवेभ्यो देवार्थ हव्यमस्मद्धविर्वहतु ॥ ३४ ॥


पञ्चत्रिंशी।
पञ्चत्रिंशी।
इ॒षे रा॒ये र॑मस्व॒ सह॑से द्यु॒म्न ऊ॒र्जे अप॑त्याय । स॒म्राड॑सि स्व॒राड॑सि सारस्व॒तौ त्वोत्सौ॒ प्राव॑ताम् ।। ३५ ।।
इ॒षे रा॒ये र॑मस्व॒ सह॑से द्यु॒म्न ऊ॒र्जे अप॑त्याय । स॒म्राड॑सि स्व॒राड॑सि सारस्व॒तौ त्वोत्सौ॒ प्राव॑ताम् ।। ३५ ।।
उ० इषे राये । उखोच्यते । इषे अन्नाय राये धनाय रमस्व रतिं बध्नीहि । सहसे बलाय । द्युम्ने 'द्युम्नं द्योततेर्यशो वा अन्नं वा' । ऊर्जे उपसेचनाय पयोदधिघृतादये । अपत्याय पुत्रपौत्रादये । रमस्वेति सर्वत्र संबध्यते । किंच सम्राडसि संगतराज्यभावासि । स्वराडसि स्वराज्ययुक्तासि । सारस्वतौ च सरस्वतीसंबन्धिनौ च त्वामुत्सौ उत्स्यन्दनौ कूपौ । मनश्च वाक् च । मनस्तावत् सर्वशास्त्रपरिज्ञानं कूप इवोत्स्यन्दति । वागपि तत्प्रतिपादनं कुर्वती । 'मनो वै सरस्वान्वाक्सरस्वत्येतौ सारस्वतावुत्सो' इति श्रुतिः । प्रावताम् । अवतिः पालनार्थः ॥ ३५ ॥

उ० इषे रायेउखोच्यते इषे अन्नाय राये धनाय रमस्व रतिं बनीहि । सहसे बलाय घुम्ने 'द्युम्नं द्योततेयशो वा अन्नं वा' । ऊर्जे उपसेचनाय पयोदधिवृतादये । अपत्याय पुत्रपौत्रादये । रमस्वेति सर्वत्र संबध्यते । किंच सम्राडसि संगतराज्यभावासिस्वराडसि स्वराज्ययुक्तासिसारस्वतौ सरस्वतीसंबन्धिनौ च त्वामुत्सौ उत्स्यन्दनौ कूपौ मनश्च वाक् मनस्तावत् सर्वशास्त्रपरिज्ञानं कूप इवोत्स्यन्दतिवागपि तत्प्रतिपादनं कुर्वती । 'मनो वै सरस्वान्वाक्सरस्वत्येतो सारस्वतावुत्सो' इति श्रुतिःप्रावताम्भवतिः पालनार्थः ३५
म० उखादेवत्या बृहतीहे उखे, त्वं रमस्व अत्र क्रीडां कुरु किमर्थम् इषे अन्नार्थं राये धनार्थं सहसे बलाय द्युम्ने द्युम्नाय यशोऽर्थम् । 'द्युम्नं द्योततेर्यशो वान्नं वा' (निरु० ५। ५) इति यास्कः । ऊर्जे उपसेचनाय पयोदधिघृतादिकाय अपत्याय पुत्रपौत्रादिकाय । रमस्वेति सर्वत्र संबन्धः । किंच सम्यग्राजत इति सम्राडसिस्वेनैव राजत इति स्वराडसिएवंभूतां सारस्वतौ सरस्वतीसंबन्धिनौ उत्सौ उत्स्यन्दनौ कूपौ प्रवाहौ वा त्वा त्वां प्रावतां प्रकर्षेण पालयताम्तौ चौत्सौ मनोवाचौसामज्ञानाय कूप इवोत्स्यन्दतीति मनः कूपः तत्प्रतिपादनं कुर्वन्ती वागपि कूपः । 'मनो वै सरस्वान्वाक् सरस्वत्येतौ सारस्वतावुत्सौ' (७ । ५। १ । ३१) इति श्रुतेःयद्वा सारस्वतौ उत्सौ ऋग्वेदसामवेदौ त्वां रक्षताम्तथाच तित्तिरिश्रुतिः 'ऋक्साम वै सारस्वतावुत्सौ' इति ॥३५॥

म० उखादेवत्या बृहती । हे उखे, वं रमख अत्र क्रीडां कुरु । किमर्थम् । इषे अन्नाथ राये धनार्थ सहसे बलाय द्युम्ने घुम्नाय यशोऽर्थम् । 'द्युम्नं द्योततेर्यशो वानं वा' (निरु० ५। ५) इति यास्कः । ऊर्जे उपसेचनाय पयोदधिघृतादिकाय अपत्याय पुत्रपौत्रादिकाय । रमखेति सर्वत्र संबन्धः । किंच सम्यग्राजत इति सम्राडसि । खेनैव राजत इति खराडसि । एवंभूतां सारखती सरखतीसंबन्धिनौ उत्सौ उत्स्यन्दनौ कूपो प्रवाही वा वा खां प्रावतां प्रकर्षण पालयताम् । तौ | चौत्सौ मनोवाचौं । सामज्ञानाय कूप इवोत्स्यन्दतीति मनः कूपः तत्प्रतिपादनं कुर्वन्ती वागपि कूपः । 'मनो वै सरखा| न्वाक् सरस्वत्येतो सारस्वतावुत्सौ' (७ । ५। १ । ३१) इति श्रुतेः । यद्वा सारस्वतौ उत्सो ऋग्वेदसामवेदौ खां रक्षताम् । तथाच तित्तिरिश्रुतिः 'ऋक्साम वै सारखतावुत्सा' इति ॥३५॥


षट्त्रिंशी।
षट्त्रिंशी।
अग्ने॑ यु॒क्ष्वा हि ये तवाश्वा॑सो देव सा॒धव॑: । अरं॒ वह॑न्ति म॒न्यवे॑ ।। ३६ ।।
अग्ने॑ यु॒क्ष्वा हि ये तवाश्वा॑सो देव सा॒धव॑: । अरं॒ वह॑न्ति म॒न्यवे॑ ।। ३६ ।।
उ० द्वाभ्यामाग्नेयीभ्यां गायत्रीभ्यां जुहोति । अग्ने 'युक्ष्व । हिशब्दः पादपूरणः । ये तव स्वभूताः अश्वासः अश्वा एव अश्वासः आज्जसेरसुक् । हे देव दानादिगुणयुक्त, साधवः जातिगुणसमन्विताः प्रशस्ताः । अलं पर्याप्तं वहन्ति । मन्यवे दीप्तये क्रोधाय वा ॥ ३६॥

म० 'अग्ने युक्ष्वा हीति प्रत्यृचᳪ स्रुवाहुती जुहोत्युखायाम्' (का० १४ । ५। ५) ऋग्द्वयेनोखामध्ये द्वे आहुती जुहोति । अग्निदेवत्ये द्वे गायत्र्यौ आद्या भरद्वाजदृष्टा द्वितीया विरूपदृष्टा । हे देव दीप्यमान, हे अग्ने, ये साधवः दान्तास्ते तवाश्वासः हया अरमलमत्यर्थं मन्यवे यज्ञाय वहन्ति प्रापयन्ति देवानिति शेषः । तानश्वान् युक्ष्व हि योजय । हि पादपूरणः ॥ ३६॥
उ० द्वाभ्यामाग्नेयीभ्यां गायत्रीभ्यां जुहोति । अग्ने 'युव । हिशब्दः पादपूरणः । ये तव स्वभूताः अश्वासः अश्वा एव अश्वासः आजसेरसुक् । हे देव दानादिगुणयुक्त, साधवः जातिगुणसमन्विताः प्रशस्ताः । अलं पर्याप्तं | वहन्ति । मन्यवे दीप्तये क्रोधाय वा ॥ ३६॥

म० 'अग्ने युवा हीति प्रत्यूच वाहुती जुहोत्युखायाम्' (का० १४ । ५। ५) ऋग्द्वयेनोखामध्ये द्वे आहुती जुहोति । अग्निदेवत्से द्वे गायत्र्यो आद्या भरद्वाजदृष्टा द्वितीया विरूपदृष्टा । हे देव दीप्यमान, हे अने, ये साधवः दान्तास्ते तवाश्वासः या अरमलमत्यर्थं मन्यवे यज्ञाय वहन्ति प्रापयन्ति देवानिति शेषः । तानश्वान् युव हि योजय । हि | पादपूरणः ॥ ३६॥


सप्तत्रिंशी।
सप्तत्रिंशी।
यु॒क्ष्वा हि दे॑व॒हूत॑माँ२ अश्वाँ॑२ अग्ने र॒थीरि॑व । नि होता॑ पू॒र्व्यः स॑दः ।। ३७ ।।
यु॒क्ष्वा हि दे॑व॒हूत॑माँ २।। ऽअश्वाँ॑२ ऽअग्ने र॒थीरि॑व । नि होता॑ पू॒र्व्यः स॑दः ।। ३७ ।।
उ० युवा हि देवहूतमान् अतिशयेन देवानाह्वयन्ति तान् युक्ष्व अश्वान् हे अग्ने, रथीः इव । इवकारो मत्वर्थीयः । कस्मात्पुनस्त्वमेवमुच्यसे । यतः । निहोता पूर्व्यः सदः । निषदः निपीदसि होतृषदने होता सन् पूर्व्यः मानुषाद्धोतुः प्रथमः अग्र्यः । तदुक्तम् । अव्याद्यज्ञं जातवेदा अन्तरः पूर्वोऽस्मिन्निषद्येति ॥ ३७ ॥ ।

म० अग्ने, त्वमश्वान्युक्ष्व योजय । हिशब्दः प्रसिद्धौ । । कीदृशान् । देवहूतमान् देवानाह्वयन्तीति देवहुवः अतिशयेन देवहुवो देवहूतमाः तान् देवानामतिशयेनाह्वातॄन् । 'द्व्यचोऽतस्तिङः (पा० ६ । ३ । १३५) इति संहितायां युक्ष्वेत्यस्य . दीर्घः । दृष्टान्तमाह। रथीरिव रथीः रथस्वामी यथाश्वान्योजयति | तद्वत् । रथोऽस्यास्तीति रथी: ईर् मत्वर्थे । किंच त्वं पूर्व्यः पूर्वंभवः पुरातनो होता मानुषाद्धोतुः प्रथमोऽग्र्यो भूत्वा निसदः अस्मिन् यागे होतृषदने निषीद । 'छन्दसि' (पा० ३ । ४ । ६) इति लोडर्थे लुङ् । देवहूतमानश्वानित्यत्र 'आतोऽटि नित्यम्' (पा० ८ । ३ । ३) इत्याकारस्यानुनासिकत्वम् .. 'दीर्घादटि' (पा० ८ । ३ । १) इति नस्य रुः ॥ ३७॥
उ० युवा हि देवहूतमान् अतिशयेन देवाना| यन्ति तान् युश्व अश्वान् हे अग्ने, रथीः इव । इवकारो मत्वर्थीयः । कस्मात्पुनस्त्वमेवमुच्यसे । यतः । निहोता पूर्व्यः सदः । निषदः निपीदसि होतृपदने होता सन् पूर्व्यः मानुषाद्धोतुः प्रथमः अध्यः । तदुक्तम् । अव्याद्यज्ञं जात- वेदा अन्तरः पूर्वोऽस्मिन्निषद्येति ॥ ३७ ॥ ।

म० अमे, लमश्वान्युश्च योजय । हिशब्दः प्रसिद्धौ । । कीदृशान् । देवहूतमान् देवानाह्वयन्तीति देवहुवः अतिशयेन देवहुवो देवहूतमाः तान् देवानामतिशयेनाह्वातन् । 'झ्यचोऽत. स्तिहः' (पा० ६ । ३ । १३५) इति संहितायां युक्ष्वेत्यस्य . दीर्घः । दृष्टान्तमाह। रथीरिव रथीः रथस्वामी यथाश्वान्योजयति | तद्वत् । रथोऽस्यास्तीति रथी: ईर् मत्वर्थे । किंच वं पूर्व्यः पूर्वंभवः पुरातनो होता मानुषाद्धोतुः प्रथमोऽम्यो भूत्वा निसदः अस्मिन् यागे होतृषदने निषीद । 'छन्दसि' (पा० ३ । ४ । ६) इति लोडर्थ लुङ् । देवहूतमानश्वानित्यत्र 'आतोऽटि नित्यम्' (पा० ८ । ३ । ३) इत्याकारस्यानुनासिकत्वम् .. 'दीर्घादटि' (पा० ८ । ३ । १) इति नस्य रुः ॥ ३७॥