"पृष्ठम्:शिवगीता.djvu/28" इत्यस्य संस्करणे भेदः

No edit summary
 
पुटाग्रः(अव्यचितम्) :पुटाग्रः(अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{rh|center='''बालानन्दिनीव्याख्यासहिता ।'''|right= '''२५'''}}
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{rh|center='''बालानन्दिनीव्याख्यासहिता ।'''|right= '''२५'''}}
<poem>
<poem>
{{bold|
{{bold|
पङ्क्तिः ७: पङ्क्तिः ६:
हितं न रोचते तस्य मुमूर्षोरिव भेषजम् ॥ १ ॥
हितं न रोचते तस्य मुमूर्षोरिव भेषजम् ॥ १ ॥
मध्येसमुद्रं या नीता सीता दैत्येन मायिना ।
मध्येसमुद्रं या नीता सीता दैत्येन मायिना ।
अायास्यति नरश्रेष्ठ सा कथं तव संनिधिम् ॥ २ ॥ ,
आयास्यति नरश्रेष्ठ सा कथं तव संनिधिम् ॥ २ ॥ ,
बध्यन्ते देवताः सर्वा द्वारि मर्कटयूथवत् ॥
बध्यन्ते देवताः सर्वा द्वारि मर्कटयूथवत् ॥
किंच चामरधारिण्यो यस्य सन्ति सुराङ्गनाः ॥ ३ ॥
किंच चामरधारिण्यो यस्य सन्ति सुराङ्गनाः ॥ ३ ॥
पङ्क्तिः १४: पङ्क्तिः १३:
</poem>
</poem>
{{rule}}
{{rule}}
श्रीरामं निमित्तीकृत्य परमपुरुषार्थसाधन उपदिष्टेऽपि तद्विमुखो बहिर्मुखो लोको नान्तर्मुखतां लभत इति लोकस्थितिरौत्सर्गिक्येवमेवेत्याशयेनागस्त्य उवाच-न गृह्णातीति । कामक्रोधादिभिर्बहिर्मुखो गुरूपदिष्टं वचः पथ्यमपि परिणामेऽमृतमपि । अतएव हितमिष्टकारि न गृह्णाति । दैववशाद्गृहीतमपि तस्य तस्मा इत्यर्थः । न रोचते । दृष्टान्तमाह-मुमूर्षोरिति ॥ १ ॥ ननु ज्ञाने महाप्रयासोऽस्तीति मां प्रतिभाति ।। "त्रिवर्गो धर्मकामार्थैश्चतुर्वर्गः स मोक्षकैः' इत्यमरः । त्रिवर्गस्तु संपादनीय इति रावणं हत्वा सीतां प्राप्य त्रिवर्ग एवानुष्ठेय इतिचेत्तत्र ततोऽप्यधिकः प्रयासोऽस्तीति प्रतिपादयन्नाह-मध्येसमुद्रमिति । "पारेमध्ये षष्ठ्या वा” इत्यव्ययीभावः । दैत्येन रक्षसा मायिना कपटिना ॥२॥ तस्य प्रतापमाह-बध्यन्त इति । ताड्यन्ते । किंचेति स्त्रीसौख्यमपेि तादृशमिति भावः ॥ ३ निष्कण्टकं निःसपत्नम् । अभेदविवक्षया शंभुर्ब्रह्मा शिवश्च तयोर्वरेण दर्पितो गर्वितः । तस्य रावणस्य त्वत्कर्तृकस्तत्कर्मको जय
श्रीरामं निमित्तीकृत्य परमपुरुषार्थसाधन उपदिष्टेऽपि तद्विमुखो बहिर्मुखो लोको नान्तर्मुखतां लभत इति लोकस्थितिरौत्सर्गिक्येवमेवेत्याशयेनागस्त्य उवाच-न गृह्णातीति । कामक्रोधादिभिर्बहिर्मुखो गुरूपदिष्टं वचः पथ्यमपि परिणामेऽमृतमपि । अतएव हितमिष्टकारि न गृह्णाति । दैववशाद्गृहीतमपि तस्य तस्मा इत्यर्थः । न रोचते । दृष्टान्तमाह-मुमूर्षोरिति ॥ १ ॥ ननु ज्ञाने महाप्रयासोऽस्तीति मां प्रतिभाति ।। "त्रिवर्गो धर्मकामार्थैश्चतुर्वर्गः स मोक्षकैः" इत्यमरः । त्रिवर्गस्तु संपादनीय इति रावणं हत्वा सीतां प्राप्य त्रिवर्ग एवानुष्ठेय इतिचेत्तत्र ततोऽप्यधिकः प्रयासोऽस्तीति प्रतिपादयन्नाह-मध्येसमुद्रमिति । "पारेमध्ये षष्ठ्या वा” इत्यव्ययीभावः । दैत्येन रक्षसा मायिना कपटिना ॥२॥ तस्य प्रतापमाह-बध्यन्त इति । ताड्यन्ते । किंचेति स्त्रीसौख्यमपि तादृशमिति भावः ॥ ३ निष्कण्टकं निःसपत्नम् । अभेदविवक्षया शंभुर्ब्रह्मा शिवश्च तयोर्वरेण दर्पितो गर्वितः । तस्य रावणस्य त्वत्कर्तृकस्तत्कर्मको जय
"https://sa.wikisource.org/wiki/पृष्ठम्:शिवगीता.djvu/28" इत्यस्माद् प्रतिप्राप्तम्