"ऋग्वेदः सूक्तं १०.१७०" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
विभ्राड बर्हत पिबतु सोम्यं मध्वायुर्दधद यज्ञपतावविह्रुतम |
वातजूतो यो अभिरक्षति तमना परजाः पुपोषपुरुधा वि राजति ||
विभ्राड बर्हत सुभ्र्तं वाजसातमं धर्मन दिवो धरुणेसत्यमर्पितम |
अमित्रहा वर्त्रहा दस्युहन्तमं जयोतिर्जज्ञेसुरहा सपत्नहा ||
इदं शरेष्ठं जयोतिषां जयोतिरुत्तमं विश्वजिद्धनजिदुच्यते बर्हत |
विश्वभ्राड भराजो महि सूर्यो दर्शौरु पप्रथे सह ओजो अच्युतम ||
 
विभ्राजञ जयोतिषा सवरगछो रोचनं दिवः |
येनेमाविश्वा भुवनान्याभ्र्ता विश्वकर्मणा विश्वदेव्यावता ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१७०" इत्यस्माद् प्रतिप्राप्तम्